संस्कृत धातुरूप - त्रख् (Samskrit Dhaturoop - trakh)

त्रख्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः त्रखति त्रखतः त्रखन्ति
मध्यमपुरुषः त्रखसि त्रखथः त्रखथ
उत्तमपुरुषः त्रखामि त्रखावः त्रखामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः तत्राख तत्रखतुः तत्रखुः
मध्यमपुरुषः तत्रखिथ तत्रखथुः तत्रख
उत्तमपुरुषः तत्रख, तत्राख तत्रखिव तत्रखिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः त्रखिता त्रखितारौ त्रखितारः
मध्यमपुरुषः त्रखितासि त्रखितास्थः त्रखितास्थ
उत्तमपुरुषः त्रखितास्मि त्रखितास्वः त्रखितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः त्रखिष्यति त्रखिष्यतः त्रखिष्यन्ति
मध्यमपुरुषः त्रखिष्यसि त्रखिष्यथः त्रखिष्यथ
उत्तमपुरुषः त्रखिष्यामि त्रखिष्यावः त्रखिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः त्रखतात्, त्रखताद्, त्रखतु त्रखताम् त्रखन्तु
मध्यमपुरुषः त्रख, त्रखतात्, त्रखताद् त्रखतम् त्रखत
उत्तमपुरुषः त्रखाणि त्रखाव त्रखाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अत्रखत्, अत्रखद् अत्रखताम् अत्रखन्
मध्यमपुरुषः अत्रखः अत्रखतम् अत्रखत
उत्तमपुरुषः अत्रखम् अत्रखाव अत्रखाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः त्रखेत्, त्रखेद् त्रखेताम् त्रखेयुः
मध्यमपुरुषः त्रखेः त्रखेतम् त्रखेत
उत्तमपुरुषः त्रखेयम् त्रखेव त्रखेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः त्रख्यात्, त्रख्याद् त्रख्यास्ताम् त्रख्यासुः
मध्यमपुरुषः त्रख्याः त्रख्यास्तम् त्रख्यास्त
उत्तमपुरुषः त्रख्यासम् त्रख्यास्व त्रख्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अत्रखीत्, अत्रखीद्, अत्राखीत्, अत्राखीद् अत्रखिष्टाम्, अत्राखिष्टाम् अत्रखिषुः, अत्राखिषुः
मध्यमपुरुषः अत्रखीः, अत्राखीः अत्रखिष्टम्, अत्राखिष्टम् अत्रखिष्ट, अत्राखिष्ट
उत्तमपुरुषः अत्रखिषम्, अत्राखिषम् अत्रखिष्व, अत्राखिष्व अत्रखिष्म, अत्राखिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अत्रखिष्यत्, अत्रखिष्यद् अत्रखिष्यताम् अत्रखिष्यन्
मध्यमपुरुषः अत्रखिष्यः अत्रखिष्यतम् अत्रखिष्यत
उत्तमपुरुषः अत्रखिष्यम् अत्रखिष्याव अत्रखिष्याम