संस्कृत धातुरूप - भर्ब् (Samskrit Dhaturoop - bharb)

भर्ब्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः भर्बति भर्बतः भर्बन्ति
मध्यमपुरुषः भर्बसि भर्बथः भर्बथ
उत्तमपुरुषः भर्बामि भर्बावः भर्बामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः बभर्ब बभर्बतुः बभर्बुः
मध्यमपुरुषः बभर्बिथ बभर्बथुः बभर्ब
उत्तमपुरुषः बभर्ब बभर्बिव बभर्बिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः भर्बिता भर्बितारौ भर्बितारः
मध्यमपुरुषः भर्बितासि भर्बितास्थः भर्बितास्थ
उत्तमपुरुषः भर्बितास्मि भर्बितास्वः भर्बितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः भर्बिष्यति भर्बिष्यतः भर्बिष्यन्ति
मध्यमपुरुषः भर्बिष्यसि भर्बिष्यथः भर्बिष्यथ
उत्तमपुरुषः भर्बिष्यामि भर्बिष्यावः भर्बिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः भर्बतात्, भर्बताद्, भर्बतु भर्बताम् भर्बन्तु
मध्यमपुरुषः भर्ब, भर्बतात्, भर्बताद् भर्बतम् भर्बत
उत्तमपुरुषः भर्बाणि भर्बाव भर्बाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अभर्बत्, अभर्बद् अभर्बताम् अभर्बन्
मध्यमपुरुषः अभर्बः अभर्बतम् अभर्बत
उत्तमपुरुषः अभर्बम् अभर्बाव अभर्बाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः भर्बेत्, भर्बेद् भर्बेताम् भर्बेयुः
मध्यमपुरुषः भर्बेः भर्बेतम् भर्बेत
उत्तमपुरुषः भर्बेयम् भर्बेव भर्बेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः भर्ब्यात्, भर्ब्याद् भर्ब्यास्ताम् भर्ब्यासुः
मध्यमपुरुषः भर्ब्याः भर्ब्यास्तम् भर्ब्यास्त
उत्तमपुरुषः भर्ब्यासम् भर्ब्यास्व भर्ब्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अभर्बीत्, अभर्बीद् अभर्बिष्टाम् अभर्बिषुः
मध्यमपुरुषः अभर्बीः अभर्बिष्टम् अभर्बिष्ट
उत्तमपुरुषः अभर्बिषम् अभर्बिष्व अभर्बिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अभर्बिष्यत्, अभर्बिष्यद् अभर्बिष्यताम् अभर्बिष्यन्
मध्यमपुरुषः अभर्बिष्यः अभर्बिष्यतम् अभर्बिष्यत
उत्तमपुरुषः अभर्बिष्यम् अभर्बिष्याव अभर्बिष्याम