संस्कृत धातुरूप - तर्ज् (Samskrit Dhaturoop - tarj)

तर्ज्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः तर्जति तर्जतः तर्जन्ति
मध्यमपुरुषः तर्जसि तर्जथः तर्जथ
उत्तमपुरुषः तर्जामि तर्जावः तर्जामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ततर्ज ततर्जतुः ततर्जुः
मध्यमपुरुषः ततर्जिथ ततर्जथुः ततर्ज
उत्तमपुरुषः ततर्ज ततर्जिव ततर्जिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः तर्जिता तर्जितारौ तर्जितारः
मध्यमपुरुषः तर्जितासि तर्जितास्थः तर्जितास्थ
उत्तमपुरुषः तर्जितास्मि तर्जितास्वः तर्जितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः तर्जिष्यति तर्जिष्यतः तर्जिष्यन्ति
मध्यमपुरुषः तर्जिष्यसि तर्जिष्यथः तर्जिष्यथ
उत्तमपुरुषः तर्जिष्यामि तर्जिष्यावः तर्जिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः तर्जतात्, तर्जताद्, तर्जतु तर्जताम् तर्जन्तु
मध्यमपुरुषः तर्ज, तर्जतात्, तर्जताद् तर्जतम् तर्जत
उत्तमपुरुषः तर्जानि तर्जाव तर्जाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अतर्जत्, अतर्जद् अतर्जताम् अतर्जन्
मध्यमपुरुषः अतर्जः अतर्जतम् अतर्जत
उत्तमपुरुषः अतर्जम् अतर्जाव अतर्जाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः तर्जेत्, तर्जेद् तर्जेताम् तर्जेयुः
मध्यमपुरुषः तर्जेः तर्जेतम् तर्जेत
उत्तमपुरुषः तर्जेयम् तर्जेव तर्जेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः तर्ज्यात्, तर्ज्याद् तर्ज्यास्ताम् तर्ज्यासुः
मध्यमपुरुषः तर्ज्याः तर्ज्यास्तम् तर्ज्यास्त
उत्तमपुरुषः तर्ज्यासम् तर्ज्यास्व तर्ज्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अतर्जीत्, अतर्जीद् अतर्जिष्टाम् अतर्जिषुः
मध्यमपुरुषः अतर्जीः अतर्जिष्टम् अतर्जिष्ट
उत्तमपुरुषः अतर्जिषम् अतर्जिष्व अतर्जिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अतर्जिष्यत्, अतर्जिष्यद् अतर्जिष्यताम् अतर्जिष्यन्
मध्यमपुरुषः अतर्जिष्यः अतर्जिष्यतम् अतर्जिष्यत
उत्तमपुरुषः अतर्जिष्यम् अतर्जिष्याव अतर्जिष्याम