संस्कृत धातुरूप - कर्ज् (Samskrit Dhaturoop - karj)

कर्ज्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कर्जति कर्जतः कर्जन्ति
मध्यमपुरुषः कर्जसि कर्जथः कर्जथ
उत्तमपुरुषः कर्जामि कर्जावः कर्जामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चकर्ज चकर्जतुः चकर्जुः
मध्यमपुरुषः चकर्जिथ चकर्जथुः चकर्ज
उत्तमपुरुषः चकर्ज चकर्जिव चकर्जिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कर्जिता कर्जितारौ कर्जितारः
मध्यमपुरुषः कर्जितासि कर्जितास्थः कर्जितास्थ
उत्तमपुरुषः कर्जितास्मि कर्जितास्वः कर्जितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कर्जिष्यति कर्जिष्यतः कर्जिष्यन्ति
मध्यमपुरुषः कर्जिष्यसि कर्जिष्यथः कर्जिष्यथ
उत्तमपुरुषः कर्जिष्यामि कर्जिष्यावः कर्जिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कर्जतात्, कर्जताद्, कर्जतु कर्जताम् कर्जन्तु
मध्यमपुरुषः कर्ज, कर्जतात्, कर्जताद् कर्जतम् कर्जत
उत्तमपुरुषः कर्जानि कर्जाव कर्जाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अकर्जत्, अकर्जद् अकर्जताम् अकर्जन्
मध्यमपुरुषः अकर्जः अकर्जतम् अकर्जत
उत्तमपुरुषः अकर्जम् अकर्जाव अकर्जाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कर्जेत्, कर्जेद् कर्जेताम् कर्जेयुः
मध्यमपुरुषः कर्जेः कर्जेतम् कर्जेत
उत्तमपुरुषः कर्जेयम् कर्जेव कर्जेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कर्ज्यात्, कर्ज्याद् कर्ज्यास्ताम् कर्ज्यासुः
मध्यमपुरुषः कर्ज्याः कर्ज्यास्तम् कर्ज्यास्त
उत्तमपुरुषः कर्ज्यासम् कर्ज्यास्व कर्ज्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अकर्जीत्, अकर्जीद् अकर्जिष्टाम् अकर्जिषुः
मध्यमपुरुषः अकर्जीः अकर्जिष्टम् अकर्जिष्ट
उत्तमपुरुषः अकर्जिषम् अकर्जिष्व अकर्जिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अकर्जिष्यत्, अकर्जिष्यद् अकर्जिष्यताम् अकर्जिष्यन्
मध्यमपुरुषः अकर्जिष्यः अकर्जिष्यतम् अकर्जिष्यत
उत्तमपुरुषः अकर्जिष्यम् अकर्जिष्याव अकर्जिष्याम