संस्कृत धातुरूप - तक् (Samskrit Dhaturoop - tak)

तक्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः तकति तकतः तकन्ति
मध्यमपुरुषः तकसि तकथः तकथ
उत्तमपुरुषः तकामि तकावः तकामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः तताक तेकतुः तेकुः
मध्यमपुरुषः तेकिथ तेकथुः तेक
उत्तमपुरुषः ततक, तताक तेकिव तेकिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः तकिता तकितारौ तकितारः
मध्यमपुरुषः तकितासि तकितास्थः तकितास्थ
उत्तमपुरुषः तकितास्मि तकितास्वः तकितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः तकिष्यति तकिष्यतः तकिष्यन्ति
मध्यमपुरुषः तकिष्यसि तकिष्यथः तकिष्यथ
उत्तमपुरुषः तकिष्यामि तकिष्यावः तकिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः तकतात्, तकताद्, तकतु तकताम् तकन्तु
मध्यमपुरुषः तक, तकतात्, तकताद् तकतम् तकत
उत्तमपुरुषः तकानि तकाव तकाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अतकत्, अतकद् अतकताम् अतकन्
मध्यमपुरुषः अतकः अतकतम् अतकत
उत्तमपुरुषः अतकम् अतकाव अतकाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः तकेत्, तकेद् तकेताम् तकेयुः
मध्यमपुरुषः तकेः तकेतम् तकेत
उत्तमपुरुषः तकेयम् तकेव तकेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः तक्यात्, तक्याद् तक्यास्ताम् तक्यासुः
मध्यमपुरुषः तक्याः तक्यास्तम् तक्यास्त
उत्तमपुरुषः तक्यासम् तक्यास्व तक्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अतकीत्, अतकीद्, अताकीत्, अताकीद् अतकिष्टाम्, अताकिष्टाम् अतकिषुः, अताकिषुः
मध्यमपुरुषः अतकीः, अताकीः अतकिष्टम्, अताकिष्टम् अतकिष्ट, अताकिष्ट
उत्तमपुरुषः अतकिषम्, अताकिषम् अतकिष्व, अताकिष्व अतकिष्म, अताकिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अतकिष्यत्, अतकिष्यद् अतकिष्यताम् अतकिष्यन्
मध्यमपुरुषः अतकिष्यः अतकिष्यतम् अतकिष्यत
उत्तमपुरुषः अतकिष्यम् अतकिष्याव अतकिष्याम