संस्कृत धातुरूप - फक्क् (Samskrit Dhaturoop - phakk)

फक्क्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः फक्कति फक्कतः फक्कन्ति
मध्यमपुरुषः फक्कसि फक्कथः फक्कथ
उत्तमपुरुषः फक्कामि फक्कावः फक्कामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पफक्क पफक्कतुः पफक्कुः
मध्यमपुरुषः पफक्किथ पफक्कथुः पफक्क
उत्तमपुरुषः पफक्क पफक्किव पफक्किम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः फक्किता फक्कितारौ फक्कितारः
मध्यमपुरुषः फक्कितासि फक्कितास्थः फक्कितास्थ
उत्तमपुरुषः फक्कितास्मि फक्कितास्वः फक्कितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः फक्किष्यति फक्किष्यतः फक्किष्यन्ति
मध्यमपुरुषः फक्किष्यसि फक्किष्यथः फक्किष्यथ
उत्तमपुरुषः फक्किष्यामि फक्किष्यावः फक्किष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः फक्कतात्, फक्कताद्, फक्कतु फक्कताम् फक्कन्तु
मध्यमपुरुषः फक्क, फक्कतात्, फक्कताद् फक्कतम् फक्कत
उत्तमपुरुषः फक्कानि फक्काव फक्काम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अफक्कत्, अफक्कद् अफक्कताम् अफक्कन्
मध्यमपुरुषः अफक्कः अफक्कतम् अफक्कत
उत्तमपुरुषः अफक्कम् अफक्काव अफक्काम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः फक्केत्, फक्केद् फक्केताम् फक्केयुः
मध्यमपुरुषः फक्केः फक्केतम् फक्केत
उत्तमपुरुषः फक्केयम् फक्केव फक्केम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः फक्क्यात्, फक्क्याद् फक्क्यास्ताम् फक्क्यासुः
मध्यमपुरुषः फक्क्याः फक्क्यास्तम् फक्क्यास्त
उत्तमपुरुषः फक्क्यासम् फक्क्यास्व फक्क्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अफक्कीत्, अफक्कीद् अफक्किष्टाम् अफक्किषुः
मध्यमपुरुषः अफक्कीः अफक्किष्टम् अफक्किष्ट
उत्तमपुरुषः अफक्किषम् अफक्किष्व अफक्किष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अफक्किष्यत्, अफक्किष्यद् अफक्किष्यताम् अफक्किष्यन्
मध्यमपुरुषः अफक्किष्यः अफक्किष्यतम् अफक्किष्यत
उत्तमपुरुषः अफक्किष्यम् अफक्किष्याव अफक्किष्याम