संस्कृत धातुरूप - स्वद् (Samskrit Dhaturoop - svad)

स्वद्

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः स्वदते स्वदेते स्वदन्ते
मध्यमपुरुषः स्वदसे स्वदेथे स्वदध्वे
उत्तमपुरुषः स्वदे स्वदावहे स्वदामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सस्वदे सस्वदाते सस्वदिरे
मध्यमपुरुषः सस्वदिषे सस्वदाथे सस्वदिध्वे
उत्तमपुरुषः सस्वदे सस्वदिवहे सस्वदिमहे

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः स्वदिता स्वदितारौ स्वदितारः
मध्यमपुरुषः स्वदितासे स्वदितासाथे स्वदिताध्वे
उत्तमपुरुषः स्वदिताहे स्वदितास्वहे स्वदितास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः स्वदिष्यते स्वदिष्येते स्वदिष्यन्ते
मध्यमपुरुषः स्वदिष्यसे स्वदिष्येथे स्वदिष्यध्वे
उत्तमपुरुषः स्वदिष्ये स्वदिष्यावहे स्वदिष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः स्वदताम् स्वदेताम् स्वदन्ताम्
मध्यमपुरुषः स्वदस्व स्वदेथाम् स्वदध्वम्
उत्तमपुरुषः स्वदै स्वदावहै स्वदामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अस्वदत अस्वदेताम् अस्वदन्त
मध्यमपुरुषः अस्वदथाः अस्वदेथाम् अस्वदध्वम्
उत्तमपुरुषः अस्वदे अस्वदावहि अस्वदामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः स्वदेत स्वदेयाताम् स्वदेरन्
मध्यमपुरुषः स्वदेथाः स्वदेयाथाम् स्वदेध्वम्
उत्तमपुरुषः स्वदेय स्वदेवहि स्वदेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः स्वदिषीष्ट स्वदिषीयास्ताम् स्वदिषीरन्
मध्यमपुरुषः स्वदिषीष्ठाः स्वदिषीयास्थाम् स्वदिषीध्वम्
उत्तमपुरुषः स्वदिषीय स्वदिषीवहि स्वदिषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अस्वदिष्ट अस्वदिषाताम् अस्वदिषत
मध्यमपुरुषः अस्वदिष्ठाः अस्वदिषाथाम् अस्वदिध्वम्
उत्तमपुरुषः अस्वदिषि अस्वदिष्वहि अस्वदिष्महि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अस्वदिष्यत अस्वदिष्येताम् अस्वदिष्यन्त
मध्यमपुरुषः अस्वदिष्यथाः अस्वदिष्येथाम् अस्वदिष्यध्वम्
उत्तमपुरुषः अस्वदिष्ये अस्वदिष्यावहि अस्वदिष्यामहि