संस्कृत धातुरूप - दद् (Samskrit Dhaturoop - dad)

दद्

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ददते ददेते ददन्ते
मध्यमपुरुषः ददसे ददेथे ददध्वे
उत्तमपुरुषः ददे ददावहे ददामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः दददे दददाते दददिरे
मध्यमपुरुषः दददिषे दददाथे दददिध्वे
उत्तमपुरुषः दददे दददिवहे दददिमहे

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ददिता ददितारौ ददितारः
मध्यमपुरुषः ददितासे ददितासाथे ददिताध्वे
उत्तमपुरुषः ददिताहे ददितास्वहे ददितास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ददिष्यते ददिष्येते ददिष्यन्ते
मध्यमपुरुषः ददिष्यसे ददिष्येथे ददिष्यध्वे
उत्तमपुरुषः ददिष्ये ददिष्यावहे ददिष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ददताम् ददेताम् ददन्ताम्
मध्यमपुरुषः ददस्व ददेथाम् ददध्वम्
उत्तमपुरुषः ददै ददावहै ददामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अददत अददेताम् अददन्त
मध्यमपुरुषः अददथाः अददेथाम् अददध्वम्
उत्तमपुरुषः अददे अददावहि अददामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ददेत ददेयाताम् ददेरन्
मध्यमपुरुषः ददेथाः ददेयाथाम् ददेध्वम्
उत्तमपुरुषः ददेय ददेवहि ददेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ददिषीष्ट ददिषीयास्ताम् ददिषीरन्
मध्यमपुरुषः ददिषीष्ठाः ददिषीयास्थाम् ददिषीध्वम्
उत्तमपुरुषः ददिषीय ददिषीवहि ददिषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अददिष्ट अददिषाताम् अददिषत
मध्यमपुरुषः अददिष्ठाः अददिषाथाम् अददिध्वम्
उत्तमपुरुषः अददिषि अददिष्वहि अददिष्महि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अददिष्यत अददिष्येताम् अददिष्यन्त
मध्यमपुरुषः अददिष्यथाः अददिष्येथाम् अददिष्यध्वम्
उत्तमपुरुषः अददिष्ये अददिष्यावहि अददिष्यामहि