संस्कृत धातुरूप - स्रिव् (Samskrit Dhaturoop - sriv)
स्रिव्
लट्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | स्रीव्यति | स्रीव्यतः | स्रीव्यन्ति |
मध्यमपुरुषः | स्रीव्यसि | स्रीव्यथः | स्रीव्यथ |
उत्तमपुरुषः | स्रीव्यामि | स्रीव्यावः | स्रीव्यामः |
लिट्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | सिस्रेव | सिस्रिवतुः | सिस्रिवुः |
मध्यमपुरुषः | सिस्रेविथ | सिस्रिवथुः | सिस्रिव |
उत्तमपुरुषः | सिस्रेव | सिस्रिविव | सिस्रिविम |
लुट्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | स्रेविता | स्रेवितारौ | स्रेवितारः |
मध्यमपुरुषः | स्रेवितासि | स्रेवितास्थः | स्रेवितास्थ |
उत्तमपुरुषः | स्रेवितास्मि | स्रेवितास्वः | स्रेवितास्मः |
लृट्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | स्रेविष्यति | स्रेविष्यतः | स्रेविष्यन्ति |
मध्यमपुरुषः | स्रेविष्यसि | स्रेविष्यथः | स्रेविष्यथ |
उत्तमपुरुषः | स्रेविष्यामि | स्रेविष्यावः | स्रेविष्यामः |
लोट्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | स्रीव्यतात्, स्रीव्यताद्, स्रीव्यतु | स्रीव्यताम् | स्रीव्यन्तु |
मध्यमपुरुषः | स्रीव्य, स्रीव्यतात्, स्रीव्यताद् | स्रीव्यतम् | स्रीव्यत |
उत्तमपुरुषः | स्रीव्याणि | स्रीव्याव | स्रीव्याम |
लङ्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | अस्रीव्यत्, अस्रीव्यद् | अस्रीव्यताम् | अस्रीव्यन् |
मध्यमपुरुषः | अस्रीव्यः | अस्रीव्यतम् | अस्रीव्यत |
उत्तमपुरुषः | अस्रीव्यम् | अस्रीव्याव | अस्रीव्याम |
विधिलिङ्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | स्रीव्येत्, स्रीव्येद् | स्रीव्येताम् | स्रीव्येयुः |
मध्यमपुरुषः | स्रीव्येः | स्रीव्येतम् | स्रीव्येत |
उत्तमपुरुषः | स्रीव्येयम् | स्रीव्येव | स्रीव्येम |
आशीर्लिङ्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | स्रीव्यात्, स्रीव्याद् | स्रीव्यास्ताम् | स्रीव्यासुः |
मध्यमपुरुषः | स्रीव्याः | स्रीव्यास्तम् | स्रीव्यास्त |
उत्तमपुरुषः | स्रीव्यासम् | स्रीव्यास्व | स्रीव्यास्म |
लुङ्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | अस्रेवीत्, अस्रेवीद् | अस्रेविष्टाम् | अस्रेविषुः |
मध्यमपुरुषः | अस्रेवीः | अस्रेविष्टम् | अस्रेविष्ट |
उत्तमपुरुषः | अस्रेविषम् | अस्रेविष्व | अस्रेविष्म |
लृङ्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | अस्रेविष्यत्, अस्रेविष्यद् | अस्रेविष्यताम् | अस्रेविष्यन् |
मध्यमपुरुषः | अस्रेविष्यः | अस्रेविष्यतम् | अस्रेविष्यत |
उत्तमपुरुषः | अस्रेविष्यम् | अस्रेविष्याव | अस्रेविष्याम |