संस्कृत धातुरूप - स्नुस् (Samskrit Dhaturoop - snus)
स्नुस्
लट्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | स्नुस्यति | स्नुस्यतः | स्नुस्यन्ति |
मध्यमपुरुषः | स्नुस्यसि | स्नुस्यथः | स्नुस्यथ |
उत्तमपुरुषः | स्नुस्यामि | स्नुस्यावः | स्नुस्यामः |
लिट्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | सुष्णोस | सुष्णुसतुः | सुष्णुसुः |
मध्यमपुरुषः | सुष्णोसिथ | सुष्णुसथुः | सुष्णुस |
उत्तमपुरुषः | सुष्णोस | सुष्णुसिव | सुष्णुसिम |
लुट्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | स्नोसिता | स्नोसितारौ | स्नोसितारः |
मध्यमपुरुषः | स्नोसितासि | स्नोसितास्थः | स्नोसितास्थ |
उत्तमपुरुषः | स्नोसितास्मि | स्नोसितास्वः | स्नोसितास्मः |
लृट्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | स्नोसिष्यति | स्नोसिष्यतः | स्नोसिष्यन्ति |
मध्यमपुरुषः | स्नोसिष्यसि | स्नोसिष्यथः | स्नोसिष्यथ |
उत्तमपुरुषः | स्नोसिष्यामि | स्नोसिष्यावः | स्नोसिष्यामः |
लोट्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | स्नुस्यतात्, स्नुस्यताद्, स्नुस्यतु | स्नुस्यताम् | स्नुस्यन्तु |
मध्यमपुरुषः | स्नुस्य, स्नुस्यतात्, स्नुस्यताद् | स्नुस्यतम् | स्नुस्यत |
उत्तमपुरुषः | स्नुस्यानि | स्नुस्याव | स्नुस्याम |
लङ्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | अस्नुस्यत्, अस्नुस्यद् | अस्नुस्यताम् | अस्नुस्यन् |
मध्यमपुरुषः | अस्नुस्यः | अस्नुस्यतम् | अस्नुस्यत |
उत्तमपुरुषः | अस्नुस्यम् | अस्नुस्याव | अस्नुस्याम |
विधिलिङ्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | स्नुस्येत्, स्नुस्येद् | स्नुस्येताम् | स्नुस्येयुः |
मध्यमपुरुषः | स्नुस्येः | स्नुस्येतम् | स्नुस्येत |
उत्तमपुरुषः | स्नुस्येयम् | स्नुस्येव | स्नुस्येम |
आशीर्लिङ्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | स्नुस्यात्, स्नुस्याद् | स्नुस्यास्ताम् | स्नुस्यासुः |
मध्यमपुरुषः | स्नुस्याः | स्नुस्यास्तम् | स्नुस्यास्त |
उत्तमपुरुषः | स्नुस्यासम् | स्नुस्यास्व | स्नुस्यास्म |
लुङ्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | अस्नोसीत्, अस्नोसीद् | अस्नोसिष्टाम् | अस्नोसिषुः |
मध्यमपुरुषः | अस्नोसीः | अस्नोसिष्टम् | अस्नोसिष्ट |
उत्तमपुरुषः | अस्नोसिषम् | अस्नोसिष्व | अस्नोसिष्म |
लृङ्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | अस्नोसिष्यत्, अस्नोसिष्यद् | अस्नोसिष्यताम् | अस्नोसिष्यन् |
मध्यमपुरुषः | अस्नोसिष्यः | अस्नोसिष्यतम् | अस्नोसिष्यत |
उत्तमपुरुषः | अस्नोसिष्यम् | अस्नोसिष्याव | अस्नोसिष्याम |