संस्कृत धातुरूप - स्फर् (Samskrit Dhaturoop - sphar)

स्फर्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः स्फरति स्फरतः स्फरन्ति
मध्यमपुरुषः स्फरसि स्फरथः स्फरथ
उत्तमपुरुषः स्फरामि स्फरावः स्फरामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पस्फार पस्फरतुः पस्फरुः
मध्यमपुरुषः पस्फरिथ पस्फरथुः पस्फर
उत्तमपुरुषः पस्फर, पस्फार पस्फरिव पस्फरिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः स्फरिता स्फरितारौ स्फरितारः
मध्यमपुरुषः स्फरितासि स्फरितास्थः स्फरितास्थ
उत्तमपुरुषः स्फरितास्मि स्फरितास्वः स्फरितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः स्फरिष्यति स्फरिष्यतः स्फरिष्यन्ति
मध्यमपुरुषः स्फरिष्यसि स्फरिष्यथः स्फरिष्यथ
उत्तमपुरुषः स्फरिष्यामि स्फरिष्यावः स्फरिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः स्फरतात्, स्फरताद्, स्फरतु स्फरताम् स्फरन्तु
मध्यमपुरुषः स्फर, स्फरतात्, स्फरताद् स्फरतम् स्फरत
उत्तमपुरुषः स्फराणि स्फराव स्फराम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अस्फरत्, अस्फरद् अस्फरताम् अस्फरन्
मध्यमपुरुषः अस्फरः अस्फरतम् अस्फरत
उत्तमपुरुषः अस्फरम् अस्फराव अस्फराम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः स्फरेत्, स्फरेद् स्फरेताम् स्फरेयुः
मध्यमपुरुषः स्फरेः स्फरेतम् स्फरेत
उत्तमपुरुषः स्फरेयम् स्फरेव स्फरेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः स्फर्यात्, स्फर्याद् स्फर्यास्ताम् स्फर्यासुः
मध्यमपुरुषः स्फर्याः स्फर्यास्तम् स्फर्यास्त
उत्तमपुरुषः स्फर्यासम् स्फर्यास्व स्फर्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अस्फरीत्, अस्फरीद् अस्फरिष्टाम् अस्फरिषुः
मध्यमपुरुषः अस्फरीः अस्फरिष्टम् अस्फरिष्ट
उत्तमपुरुषः अस्फरिषम् अस्फरिष्व अस्फरिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अस्फरिष्यत्, अस्फरिष्यद् अस्फरिष्यताम् अस्फरिष्यन्
मध्यमपुरुषः अस्फरिष्यः अस्फरिष्यतम् अस्फरिष्यत
उत्तमपुरुषः अस्फरिष्यम् अस्फरिष्याव अस्फरिष्याम