संस्कृत धातुरूप - स्फल् (Samskrit Dhaturoop - sphal)

स्फल्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः स्फलति स्फलतः स्फलन्ति
मध्यमपुरुषः स्फलसि स्फलथः स्फलथ
उत्तमपुरुषः स्फलामि स्फलावः स्फलामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पस्फाल पस्फलतुः पस्फलुः
मध्यमपुरुषः पस्फलिथ पस्फलथुः पस्फल
उत्तमपुरुषः पस्फल, पस्फाल पस्फलिव पस्फलिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः स्फलिता स्फलितारौ स्फलितारः
मध्यमपुरुषः स्फलितासि स्फलितास्थः स्फलितास्थ
उत्तमपुरुषः स्फलितास्मि स्फलितास्वः स्फलितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः स्फलिष्यति स्फलिष्यतः स्फलिष्यन्ति
मध्यमपुरुषः स्फलिष्यसि स्फलिष्यथः स्फलिष्यथ
उत्तमपुरुषः स्फलिष्यामि स्फलिष्यावः स्फलिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः स्फलतात्, स्फलताद्, स्फलतु स्फलताम् स्फलन्तु
मध्यमपुरुषः स्फल, स्फलतात्, स्फलताद् स्फलतम् स्फलत
उत्तमपुरुषः स्फलानि स्फलाव स्फलाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अस्फलत्, अस्फलद् अस्फलताम् अस्फलन्
मध्यमपुरुषः अस्फलः अस्फलतम् अस्फलत
उत्तमपुरुषः अस्फलम् अस्फलाव अस्फलाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः स्फलेत्, स्फलेद् स्फलेताम् स्फलेयुः
मध्यमपुरुषः स्फलेः स्फलेतम् स्फलेत
उत्तमपुरुषः स्फलेयम् स्फलेव स्फलेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः स्फल्यात्, स्फल्याद् स्फल्यास्ताम् स्फल्यासुः
मध्यमपुरुषः स्फल्याः स्फल्यास्तम् स्फल्यास्त
उत्तमपुरुषः स्फल्यासम् स्फल्यास्व स्फल्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अस्फलीत्, अस्फलीद् अस्फलिष्टाम् अस्फलिषुः
मध्यमपुरुषः अस्फलीः अस्फलिष्टम् अस्फलिष्ट
उत्तमपुरुषः अस्फलिषम् अस्फलिष्व अस्फलिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अस्फलिष्यत्, अस्फलिष्यद् अस्फलिष्यताम् अस्फलिष्यन्
मध्यमपुरुषः अस्फलिष्यः अस्फलिष्यतम् अस्फलिष्यत
उत्तमपुरुषः अस्फलिष्यम् अस्फलिष्याव अस्फलिष्याम