#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत धातुरूप - सूच (Samskrit Dhaturoop - sUcha)

सूच

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सूचयति सूचयतः सूचयन्ति
मध्यमपुरुषः सूचयसि सूचयथः सूचयथ
उत्तमपुरुषः सूचयामि सूचयावः सूचयामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सूचयाञ्चकार, सूचयामास, सूचयाम्बभूव सूचयाञ्चक्रतुः, सूचयामासतुः, सूचयाम्बभूवतुः सूचयाञ्चक्रुः, सूचयामासुः, सूचयाम्बभूवुः
मध्यमपुरुषः सूचयाञ्चकर्थ, सूचयामासिथ, सूचयाम्बभूविथ सूचयाञ्चक्रथुः, सूचयामासथुः, सूचयाम्बभूवथुः सूचयाञ्चक्र, सूचयामास, सूचयाम्बभूव
उत्तमपुरुषः सूचयाञ्चकर, सूचयाञ्चकार, सूचयामास, सूचयाम्बभूव सूचयाञ्चकृव, सूचयामासिव, सूचयाम्बभूविव सूचयाञ्चकृम, सूचयामासिम, सूचयाम्बभूविम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सूचयिता सूचयितारौ सूचयितारः
मध्यमपुरुषः सूचयितासि सूचयितास्थः सूचयितास्थ
उत्तमपुरुषः सूचयितास्मि सूचयितास्वः सूचयितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सूचयिष्यति सूचयिष्यतः सूचयिष्यन्ति
मध्यमपुरुषः सूचयिष्यसि सूचयिष्यथः सूचयिष्यथ
उत्तमपुरुषः सूचयिष्यामि सूचयिष्यावः सूचयिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सूचयतात्, सूचयताद्, सूचयतु सूचयताम् सूचयन्तु
मध्यमपुरुषः सूचय, सूचयतात्, सूचयताद् सूचयतम् सूचयत
उत्तमपुरुषः सूचयानि सूचयाव सूचयाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः असूचयत्, असूचयद् असूचयताम् असूचयन्
मध्यमपुरुषः असूचयः असूचयतम् असूचयत
उत्तमपुरुषः असूचयम् असूचयाव असूचयाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सूचयेत्, सूचयेद् सूचयेताम् सूचयेयुः
मध्यमपुरुषः सूचयेः सूचयेतम् सूचयेत
उत्तमपुरुषः सूचयेयम् सूचयेव सूचयेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सूच्यात्, सूच्याद् सूच्यास्ताम् सूच्यासुः
मध्यमपुरुषः सूच्याः सूच्यास्तम् सूच्यास्त
उत्तमपुरुषः सूच्यासम् सूच्यास्व सूच्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः असुसूचत्, असुसूचद् असुसूचताम् असुसूचन्
मध्यमपुरुषः असुसूचः असुसूचतम् असुसूचत
उत्तमपुरुषः असुसूचम् असुसूचाव असुसूचाम

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः असूचयिष्यत्, असूचयिष्यद् असूचयिष्यताम् असूचयिष्यन्
मध्यमपुरुषः असूचयिष्यः असूचयिष्यतम् असूचयिष्यत
उत्तमपुरुषः असूचयिष्यम् असूचयिष्याव असूचयिष्याम

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सूचयते सूचयेते सूचयन्ते
मध्यमपुरुषः सूचयसे सूचयेथे सूचयध्वे
उत्तमपुरुषः सूचये सूचयावहे सूचयामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सूचयाञ्चक्रे, सूचयामास, सूचयाम्बभूव सूचयाञ्चक्राते, सूचयामासतुः, सूचयाम्बभूवतुः सूचयाञ्चक्रिरे, सूचयामासुः, सूचयाम्बभूवुः
मध्यमपुरुषः सूचयाञ्चकृषे, सूचयामासिथ, सूचयाम्बभूविथ सूचयाञ्चक्राथे, सूचयामासथुः, सूचयाम्बभूवथुः सूचयाञ्चकृढ्वे, सूचयामास, सूचयाम्बभूव
उत्तमपुरुषः सूचयाञ्चक्रे, सूचयामास, सूचयाम्बभूव सूचयाञ्चकृवहे, सूचयामासिव, सूचयाम्बभूविव सूचयाञ्चकृमहे, सूचयामासिम, सूचयाम्बभूविम

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सूचयिता सूचयितारौ सूचयितारः
मध्यमपुरुषः सूचयितासे सूचयितासाथे सूचयिताध्वे
उत्तमपुरुषः सूचयिताहे सूचयितास्वहे सूचयितास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सूचयिष्यते सूचयिष्येते सूचयिष्यन्ते
मध्यमपुरुषः सूचयिष्यसे सूचयिष्येथे सूचयिष्यध्वे
उत्तमपुरुषः सूचयिष्ये सूचयिष्यावहे सूचयिष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सूचयताम् सूचयेताम् सूचयन्ताम्
मध्यमपुरुषः सूचयस्व सूचयेथाम् सूचयध्वम्
उत्तमपुरुषः सूचयै सूचयावहै सूचयामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः असूचयत असूचयेताम् असूचयन्त
मध्यमपुरुषः असूचयथाः असूचयेथाम् असूचयध्वम्
उत्तमपुरुषः असूचये असूचयावहि असूचयामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सूचयेत सूचयेयाताम् सूचयेरन्
मध्यमपुरुषः सूचयेथाः सूचयेयाथाम् सूचयेध्वम्
उत्तमपुरुषः सूचयेय सूचयेवहि सूचयेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सूचयिषीष्ट सूचयिषीयास्ताम् सूचयिषीरन्
मध्यमपुरुषः सूचयिषीष्ठाः सूचयिषीयास्थाम् सूचयिषीढ्वम्, सूचयिषीध्वम्
उत्तमपुरुषः सूचयिषीय सूचयिषीवहि सूचयिषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः असुसूचत असुसूचेताम् असुसूचन्त
मध्यमपुरुषः असुसूचथाः असुसूचेथाम् असुसूचध्वम्
उत्तमपुरुषः असुसूचे असुसूचावहि असुसूचामहि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः असूचयिष्यत असूचयिष्येताम् असूचयिष्यन्त
मध्यमपुरुषः असूचयिष्यथाः असूचयिष्येथाम् असूचयिष्यध्वम्
उत्तमपुरुषः असूचयिष्ये असूचयिष्यावहि असूचयिष्यामहि