#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत धातुरूप - भाम (Samskrit Dhaturoop - bhAma)

भाम

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः भामयति भामयतः भामयन्ति
मध्यमपुरुषः भामयसि भामयथः भामयथ
उत्तमपुरुषः भामयामि भामयावः भामयामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः भामयाञ्चकार, भामयामास, भामयाम्बभूव भामयाञ्चक्रतुः, भामयामासतुः, भामयाम्बभूवतुः भामयाञ्चक्रुः, भामयामासुः, भामयाम्बभूवुः
मध्यमपुरुषः भामयाञ्चकर्थ, भामयामासिथ, भामयाम्बभूविथ भामयाञ्चक्रथुः, भामयामासथुः, भामयाम्बभूवथुः भामयाञ्चक्र, भामयामास, भामयाम्बभूव
उत्तमपुरुषः भामयाञ्चकर, भामयाञ्चकार, भामयामास, भामयाम्बभूव भामयाञ्चकृव, भामयामासिव, भामयाम्बभूविव भामयाञ्चकृम, भामयामासिम, भामयाम्बभूविम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः भामयिता भामयितारौ भामयितारः
मध्यमपुरुषः भामयितासि भामयितास्थः भामयितास्थ
उत्तमपुरुषः भामयितास्मि भामयितास्वः भामयितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः भामयिष्यति भामयिष्यतः भामयिष्यन्ति
मध्यमपुरुषः भामयिष्यसि भामयिष्यथः भामयिष्यथ
उत्तमपुरुषः भामयिष्यामि भामयिष्यावः भामयिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः भामयतात्, भामयताद्, भामयतु भामयताम् भामयन्तु
मध्यमपुरुषः भामय, भामयतात्, भामयताद् भामयतम् भामयत
उत्तमपुरुषः भामयानि भामयाव भामयाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अभामयत्, अभामयद् अभामयताम् अभामयन्
मध्यमपुरुषः अभामयः अभामयतम् अभामयत
उत्तमपुरुषः अभामयम् अभामयाव अभामयाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः भामयेत्, भामयेद् भामयेताम् भामयेयुः
मध्यमपुरुषः भामयेः भामयेतम् भामयेत
उत्तमपुरुषः भामयेयम् भामयेव भामयेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः भाम्यात्, भाम्याद् भाम्यास्ताम् भाम्यासुः
मध्यमपुरुषः भाम्याः भाम्यास्तम् भाम्यास्त
उत्तमपुरुषः भाम्यासम् भाम्यास्व भाम्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अबभामत्, अबभामद् अबभामताम् अबभामन्
मध्यमपुरुषः अबभामः अबभामतम् अबभामत
उत्तमपुरुषः अबभामम् अबभामाव अबभामाम

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अभामयिष्यत्, अभामयिष्यद् अभामयिष्यताम् अभामयिष्यन्
मध्यमपुरुषः अभामयिष्यः अभामयिष्यतम् अभामयिष्यत
उत्तमपुरुषः अभामयिष्यम् अभामयिष्याव अभामयिष्याम

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः भामयते भामयेते भामयन्ते
मध्यमपुरुषः भामयसे भामयेथे भामयध्वे
उत्तमपुरुषः भामये भामयावहे भामयामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः भामयाञ्चक्रे, भामयामास, भामयाम्बभूव भामयाञ्चक्राते, भामयामासतुः, भामयाम्बभूवतुः भामयाञ्चक्रिरे, भामयामासुः, भामयाम्बभूवुः
मध्यमपुरुषः भामयाञ्चकृषे, भामयामासिथ, भामयाम्बभूविथ भामयाञ्चक्राथे, भामयामासथुः, भामयाम्बभूवथुः भामयाञ्चकृढ्वे, भामयामास, भामयाम्बभूव
उत्तमपुरुषः भामयाञ्चक्रे, भामयामास, भामयाम्बभूव भामयाञ्चकृवहे, भामयामासिव, भामयाम्बभूविव भामयाञ्चकृमहे, भामयामासिम, भामयाम्बभूविम

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः भामयिता भामयितारौ भामयितारः
मध्यमपुरुषः भामयितासे भामयितासाथे भामयिताध्वे
उत्तमपुरुषः भामयिताहे भामयितास्वहे भामयितास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः भामयिष्यते भामयिष्येते भामयिष्यन्ते
मध्यमपुरुषः भामयिष्यसे भामयिष्येथे भामयिष्यध्वे
उत्तमपुरुषः भामयिष्ये भामयिष्यावहे भामयिष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः भामयताम् भामयेताम् भामयन्ताम्
मध्यमपुरुषः भामयस्व भामयेथाम् भामयध्वम्
उत्तमपुरुषः भामयै भामयावहै भामयामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अभामयत अभामयेताम् अभामयन्त
मध्यमपुरुषः अभामयथाः अभामयेथाम् अभामयध्वम्
उत्तमपुरुषः अभामये अभामयावहि अभामयामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः भामयेत भामयेयाताम् भामयेरन्
मध्यमपुरुषः भामयेथाः भामयेयाथाम् भामयेध्वम्
उत्तमपुरुषः भामयेय भामयेवहि भामयेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः भामयिषीष्ट भामयिषीयास्ताम् भामयिषीरन्
मध्यमपुरुषः भामयिषीष्ठाः भामयिषीयास्थाम् भामयिषीढ्वम्, भामयिषीध्वम्
उत्तमपुरुषः भामयिषीय भामयिषीवहि भामयिषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अबभामत अबभामेताम् अबभामन्त
मध्यमपुरुषः अबभामथाः अबभामेथाम् अबभामध्वम्
उत्तमपुरुषः अबभामे अबभामावहि अबभामामहि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अभामयिष्यत अभामयिष्येताम् अभामयिष्यन्त
मध्यमपुरुषः अभामयिष्यथाः अभामयिष्येथाम् अभामयिष्यध्वम्
उत्तमपुरुषः अभामयिष्ये अभामयिष्यावहि अभामयिष्यामहि