संस्कृत धातुरूप - सो (Samskrit Dhaturoop - so)

सो

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः स्यति स्यतः स्यन्ति
मध्यमपुरुषः स्यसि स्यथः स्यथ
उत्तमपुरुषः स्यामि स्यावः स्यामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ससौ ससतुः ससुः
मध्यमपुरुषः ससाथ, ससिथ ससथुः सस
उत्तमपुरुषः ससौ ससिव ससिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः साता सातारौ सातारः
मध्यमपुरुषः सातासि सातास्थः सातास्थ
उत्तमपुरुषः सातास्मि सातास्वः सातास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सास्यति सास्यतः सास्यन्ति
मध्यमपुरुषः सास्यसि सास्यथः सास्यथ
उत्तमपुरुषः सास्यामि सास्यावः सास्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः स्यतात्, स्यताद्, स्यतु स्यताम् स्यन्तु
मध्यमपुरुषः स्य, स्यतात्, स्यताद् स्यतम् स्यत
उत्तमपुरुषः स्यानि स्याव स्याम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अस्यत्, अस्यद् अस्यताम् अस्यन्
मध्यमपुरुषः अस्यः अस्यतम् अस्यत
उत्तमपुरुषः अस्यम् अस्याव अस्याम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः स्येत्, स्येद् स्येताम् स्येयुः
मध्यमपुरुषः स्येः स्येतम् स्येत
उत्तमपुरुषः स्येयम् स्येव स्येम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सेयात्, सेयाद् सेयास्ताम् सेयासुः
मध्यमपुरुषः सेयाः सेयास्तम् सेयास्त
उत्तमपुरुषः सेयासम् सेयास्व सेयास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः असात्, असाद्, असासीत्, असासीद् असाताम्, असासिष्टाम् असासिषुः, असुः
मध्यमपुरुषः असाः, असासीः असातम्, असासिष्टम् असात, असासिष्ट
उत्तमपुरुषः असाम्, असासिषम् असाव, असासिष्व असाम, असासिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः असास्यत्, असास्यद् असास्यताम् असास्यन्
मध्यमपुरुषः असास्यः असास्यतम् असास्यत
उत्तमपुरुषः असास्यम् असास्याव असास्याम