संस्कृत धातुरूप - दो (Samskrit Dhaturoop - do)

दो

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः द्यति द्यतः द्यन्ति
मध्यमपुरुषः द्यसि द्यथः द्यथ
उत्तमपुरुषः द्यामि द्यावः द्यामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ददौ ददतुः ददुः
मध्यमपुरुषः ददाथ, ददिथ ददथुः दद
उत्तमपुरुषः ददौ ददिव ददिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः दाता दातारौ दातारः
मध्यमपुरुषः दातासि दातास्थः दातास्थ
उत्तमपुरुषः दातास्मि दातास्वः दातास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः दास्यति दास्यतः दास्यन्ति
मध्यमपुरुषः दास्यसि दास्यथः दास्यथ
उत्तमपुरुषः दास्यामि दास्यावः दास्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः द्यतात्, द्यताद्, द्यतु द्यताम् द्यन्तु
मध्यमपुरुषः द्य, द्यतात्, द्यताद् द्यतम् द्यत
उत्तमपुरुषः द्यानि द्याव द्याम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अद्यत्, अद्यद् अद्यताम् अद्यन्
मध्यमपुरुषः अद्यः अद्यतम् अद्यत
उत्तमपुरुषः अद्यम् अद्याव अद्याम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः द्येत्, द्येद् द्येताम् द्येयुः
मध्यमपुरुषः द्येः द्येतम् द्येत
उत्तमपुरुषः द्येयम् द्येव द्येम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः देयात्, देयाद् देयास्ताम् देयासुः
मध्यमपुरुषः देयाः देयास्तम् देयास्त
उत्तमपुरुषः देयासम् देयास्व देयास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अदात्, अदाद् अदाताम् अदुः
मध्यमपुरुषः अदाः अदातम् अदात
उत्तमपुरुषः अदाम् अदाव अदाम

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अदास्यत्, अदास्यद् अदास्यताम् अदास्यन्
मध्यमपुरुषः अदास्यः अदास्यतम् अदास्यत
उत्तमपुरुषः अदास्यम् अदास्याव अदास्याम