संस्कृत धातुरूप - शॄ (Samskrit Dhaturoop - shRRI)

शॄ

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः शीर्णाति शीर्णीतः शीर्णन्ति
मध्यमपुरुषः शीर्णासि शीर्णीथः शीर्णीथ
उत्तमपुरुषः शीर्णामि शीर्णीवः शीर्णीमः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः शशार शशरतुः, शश्रतुः शशरुः, शश्रुः
मध्यमपुरुषः शशरिथ शशरथुः, शश्रथुः शशर, शश्र
उत्तमपुरुषः शशर, शशार शशरिव, शश्रिव शशरिम, शश्रिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः शरिता, शरीता शरितारौ, शरीतारौ शरितारः, शरीतारः
मध्यमपुरुषः शरितासि, शरीतासि शरितास्थः, शरीतास्थः शरितास्थ, शरीतास्थ
उत्तमपुरुषः शरितास्मि, शरीतास्मि शरितास्वः, शरीतास्वः शरितास्मः, शरीतास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः शरिष्यति, शरीष्यति शरिष्यतः, शरीष्यतः शरिष्यन्ति, शरीष्यन्ति
मध्यमपुरुषः शरिष्यसि, शरीष्यसि शरिष्यथः, शरीष्यथः शरिष्यथ, शरीष्यथ
उत्तमपुरुषः शरिष्यामि, शरीष्यामि शरिष्यावः, शरीष्यावः शरिष्यामः, शरीष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः शीर्णातु, शीर्णीतात्, शीर्णीताद् शीर्णीताम् शीर्णन्तु
मध्यमपुरुषः शीर्णीतात्, शीर्णीताद्, शीर्णीहि शीर्णीतम् शीर्णीत
उत्तमपुरुषः शीर्णानि शीर्णाव शीर्णाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अशीर्णात्, अशीर्णाद् अशीर्णीताम् अशीर्णन्
मध्यमपुरुषः अशीर्णाः अशीर्णीतम् अशीर्णीत
उत्तमपुरुषः अशीर्णाम् अशीर्णीव अशीर्णीम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः शीर्णीयात्, शीर्णीयाद् शीर्णीयाताम् शीर्णीयुः
मध्यमपुरुषः शीर्णीयाः शीर्णीयातम् शीर्णीयात
उत्तमपुरुषः शीर्णीयाम् शीर्णीयाव शीर्णीयाम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः शीर्यात्, शीर्याद् शीर्यास्ताम् शीर्यासुः
मध्यमपुरुषः शीर्याः शीर्यास्तम् शीर्यास्त
उत्तमपुरुषः शीर्यासम् शीर्यास्व शीर्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अशारीत्, अशारीद् अशारिष्टाम् अशारिषुः
मध्यमपुरुषः अशारीः अशारिष्टम् अशारिष्ट
उत्तमपुरुषः अशारिषम् अशारिष्व अशारिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अशरिष्यत्, अशरिष्यद्, अशरीष्यत्, अशरीष्यद् अशरिष्यताम्, अशरीष्यताम् अशरिष्यन्, अशरीष्यन्
मध्यमपुरुषः अशरिष्यः, अशरीष्यः अशरिष्यतम्, अशरीष्यतम् अशरिष्यत, अशरीष्यत
उत्तमपुरुषः अशरिष्यम्, अशरीष्यम् अशरिष्याव, अशरीष्याव अशरिष्याम, अशरीष्याम

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः शीर्णीते शीर्णाते शीर्णते
मध्यमपुरुषः शीर्णीषे शीर्णाथे शीर्णीध्वे
उत्तमपुरुषः शीर्णे शीर्णीवहे शीर्णीमहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः शशरे, शश्रे शशराते, शश्राते शशरिरे, शश्रिरे
मध्यमपुरुषः शशरिषे, शश्रिषे शशराथे, शश्राथे शशरिढ्वे, शशरिध्वे, शश्रिढ्वे, शश्रिध्वे
उत्तमपुरुषः शशरे, शश्रे शशरिवहे, शश्रिवहे शशरिमहे, शश्रिमहे

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः शरिता, शरीता शरितारौ, शरीतारौ शरितारः, शरीतारः
मध्यमपुरुषः शरितासे, शरीतासे शरितासाथे, शरीतासाथे शरिताध्वे, शरीताध्वे
उत्तमपुरुषः शरिताहे, शरीताहे शरितास्वहे, शरीतास्वहे शरितास्महे, शरीतास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः शरिष्यते, शरीष्यते शरिष्येते, शरीष्येते शरिष्यन्ते, शरीष्यन्ते
मध्यमपुरुषः शरिष्यसे, शरीष्यसे शरिष्येथे, शरीष्येथे शरिष्यध्वे, शरीष्यध्वे
उत्तमपुरुषः शरिष्ये, शरीष्ये शरिष्यावहे, शरीष्यावहे शरिष्यामहे, शरीष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः शीर्णीताम् शीर्णाताम् शीर्णताम्
मध्यमपुरुषः शीर्णीष्व शीर्णाथाम् शीर्णीध्वम्
उत्तमपुरुषः शीर्णै शीर्णावहै शीर्णामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अशीर्णीत अशीर्णाताम् अशीर्णत
मध्यमपुरुषः अशीर्णीथाः अशीर्णाथाम् अशीर्णीध्वम्
उत्तमपुरुषः अशीर्णि अशीर्णीवहि अशीर्णीमहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः शीर्णीत शीर्णीयाताम् शीर्णीरन्
मध्यमपुरुषः शीर्णीथाः शीर्णीयाथाम् शीर्णीध्वम्
उत्तमपुरुषः शीर्णीय शीर्णीवहि शीर्णीमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः शरिषीष्ट, शीर्षीष्ट शरिषीयास्ताम्, शीर्षीयास्ताम् शरिषीरन्, शीर्षीरन्
मध्यमपुरुषः शरिषीष्ठाः, शीर्षीष्ठाः शरिषीयास्थाम्, शीर्षीयास्थाम् शरिषीढ्वम्, शरिषीध्वम्, शीर्षीढ्वम्
उत्तमपुरुषः शरिषीय, शीर्षीय शरिषीवहि, शीर्षीवहि शरिषीमहि, शीर्षीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अशरिष्ट, अशरीष्ट, अशीर्ष्ट अशरिषाताम्, अशरीषाताम्, अशीर्षाताम् अशरिषत, अशरीषत, अशीर्षत
मध्यमपुरुषः अशरिष्ठाः, अशरीष्ठाः, अशीर्ष्ठाः अशरिषाथाम्, अशरीषाथाम्, अशीर्षाथाम् अशरिढ्वम्, अशरिध्वम्, अशरीढ्वम्, अशरीध्वम्, अशीर्ढ्वम्
उत्तमपुरुषः अशरिषि, अशरीषि, अशीर्षि अशरिष्वहि, अशरीष्वहि, अशीर्ष्वहि अशरिष्महि, अशरीष्महि, अशीर्ष्महि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अशरिष्यत, अशरीष्यत अशरिष्येताम्, अशरीष्येताम् अशरिष्यन्त, अशरीष्यन्त
मध्यमपुरुषः अशरिष्यथाः, अशरीष्यथाः अशरिष्येथाम्, अशरीष्येथाम् अशरिष्यध्वम्, अशरीष्यध्वम्
उत्तमपुरुषः अशरिष्ये, अशरीष्ये अशरिष्यावहि, अशरीष्यावहि अशरिष्यामहि, अशरीष्यामहि