संस्कृत धातुरूप - लू (Samskrit Dhaturoop - lU)

लू

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः लुनाति लुनीतः लुनन्ति
मध्यमपुरुषः लुनासि लुनीथः लुनीथ
उत्तमपुरुषः लुनामि लुनीवः लुनीमः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः लुलाव लुलुवतुः लुलुवुः
मध्यमपुरुषः लुलविथ लुलुवथुः लुलुव
उत्तमपुरुषः लुलव, लुलाव लुलुविव लुलुविम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः लविता लवितारौ लवितारः
मध्यमपुरुषः लवितासि लवितास्थः लवितास्थ
उत्तमपुरुषः लवितास्मि लवितास्वः लवितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः लविष्यति लविष्यतः लविष्यन्ति
मध्यमपुरुषः लविष्यसि लविष्यथः लविष्यथ
उत्तमपुरुषः लविष्यामि लविष्यावः लविष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः लुनातु, लुनीतात्, लुनीताद् लुनीताम् लुनन्तु
मध्यमपुरुषः लुनीतात्, लुनीताद्, लुनीहि लुनीतम् लुनीत
उत्तमपुरुषः लुनानि लुनाव लुनाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अलुनात्, अलुनाद् अलुनीताम् अलुनन्
मध्यमपुरुषः अलुनाः अलुनीतम् अलुनीत
उत्तमपुरुषः अलुनाम् अलुनीव अलुनीम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः लुनीयात्, लुनीयाद् लुनीयाताम् लुनीयुः
मध्यमपुरुषः लुनीयाः लुनीयातम् लुनीयात
उत्तमपुरुषः लुनीयाम् लुनीयाव लुनीयाम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः लूयात्, लूयाद् लूयास्ताम् लूयासुः
मध्यमपुरुषः लूयाः लूयास्तम् लूयास्त
उत्तमपुरुषः लूयासम् लूयास्व लूयास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अलावीत्, अलावीद् अलाविष्टाम् अलाविषुः
मध्यमपुरुषः अलावीः अलाविष्टम् अलाविष्ट
उत्तमपुरुषः अलाविषम् अलाविष्व अलाविष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अलविष्यत्, अलविष्यद् अलविष्यताम् अलविष्यन्
मध्यमपुरुषः अलविष्यः अलविष्यतम् अलविष्यत
उत्तमपुरुषः अलविष्यम् अलविष्याव अलविष्याम

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः लुनीते लुनाते लुनते
मध्यमपुरुषः लुनीषे लुनाथे लुनीध्वे
उत्तमपुरुषः लुने लुनीवहे लुनीमहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः लुलुवे लुलुवाते लुलुविरे
मध्यमपुरुषः लुलुविषे लुलुवाथे लुलुविढ्वे, लुलुविध्वे
उत्तमपुरुषः लुलुवे लुलुविवहे लुलुविमहे

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः लविता लवितारौ लवितारः
मध्यमपुरुषः लवितासे लवितासाथे लविताध्वे
उत्तमपुरुषः लविताहे लवितास्वहे लवितास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः लविष्यते लविष्येते लविष्यन्ते
मध्यमपुरुषः लविष्यसे लविष्येथे लविष्यध्वे
उत्तमपुरुषः लविष्ये लविष्यावहे लविष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः लुनीताम् लुनाताम् लुनताम्
मध्यमपुरुषः लुनीष्व लुनाथाम् लुनीध्वम्
उत्तमपुरुषः लुनै लुनावहै लुनामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अलुनीत अलुनाताम् अलुनत
मध्यमपुरुषः अलुनीथाः अलुनाथाम् अलुनीध्वम्
उत्तमपुरुषः अलुनि अलुनीवहि अलुनीमहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः लुनीत लुनीयाताम् लुनीरन्
मध्यमपुरुषः लुनीथाः लुनीयाथाम् लुनीध्वम्
उत्तमपुरुषः लुनीय लुनीवहि लुनीमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः लविषीष्ट लविषीयास्ताम् लविषीरन्
मध्यमपुरुषः लविषीष्ठाः लविषीयास्थाम् लविषीढ्वम्, लविषीध्वम्
उत्तमपुरुषः लविषीय लविषीवहि लविषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अलविष्ट अलविषाताम् अलविषत
मध्यमपुरुषः अलविष्ठाः अलविषाथाम् अलविढ्वम्, अलविध्वम्
उत्तमपुरुषः अलविषि अलविष्वहि अलविष्महि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अलविष्यत अलविष्येताम् अलविष्यन्त
मध्यमपुरुषः अलविष्यथाः अलविष्येथाम् अलविष्यध्वम्
उत्तमपुरुषः अलविष्ये अलविष्यावहि अलविष्यामहि