संस्कृत धातुरूप - श्रिष् (Samskrit Dhaturoop - shriSh)
श्रिष्
लट्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | श्रेषति | श्रेषतः | श्रेषन्ति |
मध्यमपुरुषः | श्रेषसि | श्रेषथः | श्रेषथ |
उत्तमपुरुषः | श्रेषामि | श्रेषावः | श्रेषामः |
लिट्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | शिश्रेष | शिश्रिषतुः | शिश्रिषुः |
मध्यमपुरुषः | शिश्रेषिथ | शिश्रिषथुः | शिश्रिष |
उत्तमपुरुषः | शिश्रेष | शिश्रिषिव | शिश्रिषिम |
लुट्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | श्रेषिता | श्रेषितारौ | श्रेषितारः |
मध्यमपुरुषः | श्रेषितासि | श्रेषितास्थः | श्रेषितास्थ |
उत्तमपुरुषः | श्रेषितास्मि | श्रेषितास्वः | श्रेषितास्मः |
लृट्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | श्रेषिष्यति | श्रेषिष्यतः | श्रेषिष्यन्ति |
मध्यमपुरुषः | श्रेषिष्यसि | श्रेषिष्यथः | श्रेषिष्यथ |
उत्तमपुरुषः | श्रेषिष्यामि | श्रेषिष्यावः | श्रेषिष्यामः |
लोट्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | श्रेषतात्, श्रेषताद्, श्रेषतु | श्रेषताम् | श्रेषन्तु |
मध्यमपुरुषः | श्रेष, श्रेषतात्, श्रेषताद् | श्रेषतम् | श्रेषत |
उत्तमपुरुषः | श्रेषाणि | श्रेषाव | श्रेषाम |
लङ्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | अश्रेषत्, अश्रेषद् | अश्रेषताम् | अश्रेषन् |
मध्यमपुरुषः | अश्रेषः | अश्रेषतम् | अश्रेषत |
उत्तमपुरुषः | अश्रेषम् | अश्रेषाव | अश्रेषाम |
विधिलिङ्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | श्रेषेत्, श्रेषेद् | श्रेषेताम् | श्रेषेयुः |
मध्यमपुरुषः | श्रेषेः | श्रेषेतम् | श्रेषेत |
उत्तमपुरुषः | श्रेषेयम् | श्रेषेव | श्रेषेम |
आशीर्लिङ्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | श्रिष्यात्, श्रिष्याद् | श्रिष्यास्ताम् | श्रिष्यासुः |
मध्यमपुरुषः | श्रिष्याः | श्रिष्यास्तम् | श्रिष्यास्त |
उत्तमपुरुषः | श्रिष्यासम् | श्रिष्यास्व | श्रिष्यास्म |
लुङ्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | अश्रेषीत्, अश्रेषीद् | अश्रेषिष्टाम् | अश्रेषिषुः |
मध्यमपुरुषः | अश्रेषीः | अश्रेषिष्टम् | अश्रेषिष्ट |
उत्तमपुरुषः | अश्रेषिषम् | अश्रेषिष्व | अश्रेषिष्म |
लृङ्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | अश्रेषिष्यत्, अश्रेषिष्यद् | अश्रेषिष्यताम् | अश्रेषिष्यन् |
मध्यमपुरुषः | अश्रेषिष्यः | अश्रेषिष्यतम् | अश्रेषिष्यत |
उत्तमपुरुषः | अश्रेषिष्यम् | अश्रेषिष्याव | अश्रेषिष्याम |