संस्कृत धातुरूप - श्लिष् (Samskrit Dhaturoop - shliSh)
श्लिष्
लट्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | श्लेषति | श्लेषतः | श्लेषन्ति |
मध्यमपुरुषः | श्लेषसि | श्लेषथः | श्लेषथ |
उत्तमपुरुषः | श्लेषामि | श्लेषावः | श्लेषामः |
लिट्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | शिश्लेष | शिश्लिषतुः | शिश्लिषुः |
मध्यमपुरुषः | शिश्लेषिथ | शिश्लिषथुः | शिश्लिष |
उत्तमपुरुषः | शिश्लेष | शिश्लिषिव | शिश्लिषिम |
लुट्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | श्लेषिता | श्लेषितारौ | श्लेषितारः |
मध्यमपुरुषः | श्लेषितासि | श्लेषितास्थः | श्लेषितास्थ |
उत्तमपुरुषः | श्लेषितास्मि | श्लेषितास्वः | श्लेषितास्मः |
लृट्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | श्लेषिष्यति | श्लेषिष्यतः | श्लेषिष्यन्ति |
मध्यमपुरुषः | श्लेषिष्यसि | श्लेषिष्यथः | श्लेषिष्यथ |
उत्तमपुरुषः | श्लेषिष्यामि | श्लेषिष्यावः | श्लेषिष्यामः |
लोट्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | श्लेषतात्, श्लेषताद्, श्लेषतु | श्लेषताम् | श्लेषन्तु |
मध्यमपुरुषः | श्लेष, श्लेषतात्, श्लेषताद् | श्लेषतम् | श्लेषत |
उत्तमपुरुषः | श्लेषाणि | श्लेषाव | श्लेषाम |
लङ्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | अश्लेषत्, अश्लेषद् | अश्लेषताम् | अश्लेषन् |
मध्यमपुरुषः | अश्लेषः | अश्लेषतम् | अश्लेषत |
उत्तमपुरुषः | अश्लेषम् | अश्लेषाव | अश्लेषाम |
विधिलिङ्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | श्लेषेत्, श्लेषेद् | श्लेषेताम् | श्लेषेयुः |
मध्यमपुरुषः | श्लेषेः | श्लेषेतम् | श्लेषेत |
उत्तमपुरुषः | श्लेषेयम् | श्लेषेव | श्लेषेम |
आशीर्लिङ्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | श्लिष्यात्, श्लिष्याद् | श्लिष्यास्ताम् | श्लिष्यासुः |
मध्यमपुरुषः | श्लिष्याः | श्लिष्यास्तम् | श्लिष्यास्त |
उत्तमपुरुषः | श्लिष्यासम् | श्लिष्यास्व | श्लिष्यास्म |
लुङ्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | अश्लेषीत्, अश्लेषीद् | अश्लेषिष्टाम् | अश्लेषिषुः |
मध्यमपुरुषः | अश्लेषीः | अश्लेषिष्टम् | अश्लेषिष्ट |
उत्तमपुरुषः | अश्लेषिषम् | अश्लेषिष्व | अश्लेषिष्म |
लृङ्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | अश्लेषिष्यत्, अश्लेषिष्यद् | अश्लेषिष्यताम् | अश्लेषिष्यन् |
मध्यमपुरुषः | अश्लेषिष्यः | अश्लेषिष्यतम् | अश्लेषिष्यत |
उत्तमपुरुषः | अश्लेषिष्यम् | अश्लेषिष्याव | अश्लेषिष्याम |