संस्कृत धातुरूप - श्रि (Samskrit Dhaturoop - shri)

श्रि

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः श्रयति श्रयतः श्रयन्ति
मध्यमपुरुषः श्रयसि श्रयथः श्रयथ
उत्तमपुरुषः श्रयामि श्रयावः श्रयामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः शिश्राय शिश्रियतुः शिश्रियुः
मध्यमपुरुषः शिश्रयिथ शिश्रियथुः शिश्रिय
उत्तमपुरुषः शिश्रय, शिश्राय शिश्रियिव शिश्रियिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः श्रयिता श्रयितारौ श्रयितारः
मध्यमपुरुषः श्रयितासि श्रयितास्थः श्रयितास्थ
उत्तमपुरुषः श्रयितास्मि श्रयितास्वः श्रयितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः श्रयिष्यति श्रयिष्यतः श्रयिष्यन्ति
मध्यमपुरुषः श्रयिष्यसि श्रयिष्यथः श्रयिष्यथ
उत्तमपुरुषः श्रयिष्यामि श्रयिष्यावः श्रयिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः श्रयतात्, श्रयताद्, श्रयतु श्रयताम् श्रयन्तु
मध्यमपुरुषः श्रय, श्रयतात्, श्रयताद् श्रयतम् श्रयत
उत्तमपुरुषः श्रयाणि श्रयाव श्रयाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अश्रयत्, अश्रयद् अश्रयताम् अश्रयन्
मध्यमपुरुषः अश्रयः अश्रयतम् अश्रयत
उत्तमपुरुषः अश्रयम् अश्रयाव अश्रयाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः श्रयेत्, श्रयेद् श्रयेताम् श्रयेयुः
मध्यमपुरुषः श्रयेः श्रयेतम् श्रयेत
उत्तमपुरुषः श्रयेयम् श्रयेव श्रयेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः श्रीयात्, श्रीयाद् श्रीयास्ताम् श्रीयासुः
मध्यमपुरुषः श्रीयाः श्रीयास्तम् श्रीयास्त
उत्तमपुरुषः श्रीयासम् श्रीयास्व श्रीयास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अशिश्रियत्, अशिश्रियद् अशिश्रियताम् अशिश्रियन्
मध्यमपुरुषः अशिश्रियः अशिश्रियतम् अशिश्रियत
उत्तमपुरुषः अशिश्रियम् अशिश्रियाव अशिश्रियाम

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अश्रयिष्यत्, अश्रयिष्यद् अश्रयिष्यताम् अश्रयिष्यन्
मध्यमपुरुषः अश्रयिष्यः अश्रयिष्यतम् अश्रयिष्यत
उत्तमपुरुषः अश्रयिष्यम् अश्रयिष्याव अश्रयिष्याम

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः श्रयते श्रयेते श्रयन्ते
मध्यमपुरुषः श्रयसे श्रयेथे श्रयध्वे
उत्तमपुरुषः श्रये श्रयावहे श्रयामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः शिश्रिये शिश्रियाते शिश्रियिरे
मध्यमपुरुषः शिश्रियिषे शिश्रियाथे शिश्रियिढ्वे, शिश्रियिध्वे
उत्तमपुरुषः शिश्रिये शिश्रियिवहे शिश्रियिमहे

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः श्रयिता श्रयितारौ श्रयितारः
मध्यमपुरुषः श्रयितासे श्रयितासाथे श्रयिताध्वे
उत्तमपुरुषः श्रयिताहे श्रयितास्वहे श्रयितास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः श्रयिष्यते श्रयिष्येते श्रयिष्यन्ते
मध्यमपुरुषः श्रयिष्यसे श्रयिष्येथे श्रयिष्यध्वे
उत्तमपुरुषः श्रयिष्ये श्रयिष्यावहे श्रयिष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः श्रयताम् श्रयेताम् श्रयन्ताम्
मध्यमपुरुषः श्रयस्व श्रयेथाम् श्रयध्वम्
उत्तमपुरुषः श्रयै श्रयावहै श्रयामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अश्रयत अश्रयेताम् अश्रयन्त
मध्यमपुरुषः अश्रयथाः अश्रयेथाम् अश्रयध्वम्
उत्तमपुरुषः अश्रये अश्रयावहि अश्रयामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः श्रयेत श्रयेयाताम् श्रयेरन्
मध्यमपुरुषः श्रयेथाः श्रयेयाथाम् श्रयेध्वम्
उत्तमपुरुषः श्रयेय श्रयेवहि श्रयेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः श्रयिषीष्ट श्रयिषीयास्ताम् श्रयिषीरन्
मध्यमपुरुषः श्रयिषीष्ठाः श्रयिषीयास्थाम् श्रयिषीढ्वम्, श्रयिषीध्वम्
उत्तमपुरुषः श्रयिषीय श्रयिषीवहि श्रयिषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अशिश्रियत अशिश्रियेताम् अशिश्रियन्त
मध्यमपुरुषः अशिश्रियथाः अशिश्रियेथाम् अशिश्रियध्वम्
उत्तमपुरुषः अशिश्रिये अशिश्रियावहि अशिश्रियामहि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अश्रयिष्यत अश्रयिष्येताम् अश्रयिष्यन्त
मध्यमपुरुषः अश्रयिष्यथाः अश्रयिष्येथाम् अश्रयिष्यध्वम्
उत्तमपुरुषः अश्रयिष्ये अश्रयिष्यावहि अश्रयिष्यामहि