संस्कृत धातुरूप - भृ (Samskrit Dhaturoop - bhRRi)

भृ

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः भरति भरतः भरन्ति
मध्यमपुरुषः भरसि भरथः भरथ
उत्तमपुरुषः भरामि भरावः भरामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः बभार बभ्रतुः बभ्रुः
मध्यमपुरुषः बभर्थ बभ्रथुः बभ्र
उत्तमपुरुषः बभर, बभार बभृव बभृम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः भर्ता भर्तारौ भर्तारः
मध्यमपुरुषः भर्तासि भर्तास्थः भर्तास्थ
उत्तमपुरुषः भर्तास्मि भर्तास्वः भर्तास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः भरिष्यति भरिष्यतः भरिष्यन्ति
मध्यमपुरुषः भरिष्यसि भरिष्यथः भरिष्यथ
उत्तमपुरुषः भरिष्यामि भरिष्यावः भरिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः भरतात्, भरताद्, भरतु भरताम् भरन्तु
मध्यमपुरुषः भर, भरतात्, भरताद् भरतम् भरत
उत्तमपुरुषः भराणि भराव भराम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अभरत्, अभरद् अभरताम् अभरन्
मध्यमपुरुषः अभरः अभरतम् अभरत
उत्तमपुरुषः अभरम् अभराव अभराम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः भरेत्, भरेद् भरेताम् भरेयुः
मध्यमपुरुषः भरेः भरेतम् भरेत
उत्तमपुरुषः भरेयम् भरेव भरेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः भ्रियात्, भ्रियाद् भ्रियास्ताम् भ्रियासुः
मध्यमपुरुषः भ्रियाः भ्रियास्तम् भ्रियास्त
उत्तमपुरुषः भ्रियासम् भ्रियास्व भ्रियास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अभार्षीत्, अभार्षीद् अभार्ष्टाम् अभार्षुः
मध्यमपुरुषः अभार्षीः अभार्ष्टम् अभार्ष्ट
उत्तमपुरुषः अभार्षम् अभार्ष्व अभार्ष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अभरिष्यत्, अभरिष्यद् अभरिष्यताम् अभरिष्यन्
मध्यमपुरुषः अभरिष्यः अभरिष्यतम् अभरिष्यत
उत्तमपुरुषः अभरिष्यम् अभरिष्याव अभरिष्याम

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः भरते भरेते भरन्ते
मध्यमपुरुषः भरसे भरेथे भरध्वे
उत्तमपुरुषः भरे भरावहे भरामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः बभ्रे बभ्राते बभ्रिरे
मध्यमपुरुषः बभृषे बभ्राथे बभृढ्वे
उत्तमपुरुषः बभ्रे बभृवहे बभृमहे

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः भर्ता भर्तारौ भर्तारः
मध्यमपुरुषः भर्तासे भर्तासाथे भर्ताध्वे
उत्तमपुरुषः भर्ताहे भर्तास्वहे भर्तास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः भरिष्यते भरिष्येते भरिष्यन्ते
मध्यमपुरुषः भरिष्यसे भरिष्येथे भरिष्यध्वे
उत्तमपुरुषः भरिष्ये भरिष्यावहे भरिष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः भरताम् भरेताम् भरन्ताम्
मध्यमपुरुषः भरस्व भरेथाम् भरध्वम्
उत्तमपुरुषः भरै भरावहै भरामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अभरत अभरेताम् अभरन्त
मध्यमपुरुषः अभरथाः अभरेथाम् अभरध्वम्
उत्तमपुरुषः अभरे अभरावहि अभरामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः भरेत भरेयाताम् भरेरन्
मध्यमपुरुषः भरेथाः भरेयाथाम् भरेध्वम्
उत्तमपुरुषः भरेय भरेवहि भरेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः भृषीष्ट भृषीयास्ताम् भृषीरन्
मध्यमपुरुषः भृषीष्ठाः भृषीयास्थाम् भृषीढ्वम्
उत्तमपुरुषः भृषीय भृषीवहि भृषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अभृत अभृषाताम् अभृषत
मध्यमपुरुषः अभृथाः अभृषाथाम् अभृढ्वम्
उत्तमपुरुषः अभृषि अभृष्वहि अभृष्महि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अभरिष्यत अभरिष्येताम् अभरिष्यन्त
मध्यमपुरुषः अभरिष्यथाः अभरिष्येथाम् अभरिष्यध्वम्
उत्तमपुरुषः अभरिष्ये अभरिष्यावहि अभरिष्यामहि