#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत धातुरूप - शब्द् (Samskrit Dhaturoop - shabd)

शब्द्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः शब्दयति शब्दयतः शब्दयन्ति
मध्यमपुरुषः शब्दयसि शब्दयथः शब्दयथ
उत्तमपुरुषः शब्दयामि शब्दयावः शब्दयामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः शब्दयाञ्चकार, शब्दयामास, शब्दयाम्बभूव शब्दयाञ्चक्रतुः, शब्दयामासतुः, शब्दयाम्बभूवतुः शब्दयाञ्चक्रुः, शब्दयामासुः, शब्दयाम्बभूवुः
मध्यमपुरुषः शब्दयाञ्चकर्थ, शब्दयामासिथ, शब्दयाम्बभूविथ शब्दयाञ्चक्रथुः, शब्दयामासथुः, शब्दयाम्बभूवथुः शब्दयाञ्चक्र, शब्दयामास, शब्दयाम्बभूव
उत्तमपुरुषः शब्दयाञ्चकर, शब्दयाञ्चकार, शब्दयामास, शब्दयाम्बभूव शब्दयाञ्चकृव, शब्दयामासिव, शब्दयाम्बभूविव शब्दयाञ्चकृम, शब्दयामासिम, शब्दयाम्बभूविम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः शब्दयिता शब्दयितारौ शब्दयितारः
मध्यमपुरुषः शब्दयितासि शब्दयितास्थः शब्दयितास्थ
उत्तमपुरुषः शब्दयितास्मि शब्दयितास्वः शब्दयितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः शब्दयिष्यति शब्दयिष्यतः शब्दयिष्यन्ति
मध्यमपुरुषः शब्दयिष्यसि शब्दयिष्यथः शब्दयिष्यथ
उत्तमपुरुषः शब्दयिष्यामि शब्दयिष्यावः शब्दयिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः शब्दयतात्, शब्दयताद्, शब्दयतु शब्दयताम् शब्दयन्तु
मध्यमपुरुषः शब्दय, शब्दयतात्, शब्दयताद् शब्दयतम् शब्दयत
उत्तमपुरुषः शब्दयानि शब्दयाव शब्दयाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अशब्दयत्, अशब्दयद् अशब्दयताम् अशब्दयन्
मध्यमपुरुषः अशब्दयः अशब्दयतम् अशब्दयत
उत्तमपुरुषः अशब्दयम् अशब्दयाव अशब्दयाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः शब्दयेत्, शब्दयेद् शब्दयेताम् शब्दयेयुः
मध्यमपुरुषः शब्दयेः शब्दयेतम् शब्दयेत
उत्तमपुरुषः शब्दयेयम् शब्दयेव शब्दयेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः शब्द्यात्, शब्द्याद् शब्द्यास्ताम् शब्द्यासुः
मध्यमपुरुषः शब्द्याः शब्द्यास्तम् शब्द्यास्त
उत्तमपुरुषः शब्द्यासम् शब्द्यास्व शब्द्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अशशब्दत्, अशशब्दद् अशशब्दताम् अशशब्दन्
मध्यमपुरुषः अशशब्दः अशशब्दतम् अशशब्दत
उत्तमपुरुषः अशशब्दम् अशशब्दाव अशशब्दाम

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अशब्दयिष्यत्, अशब्दयिष्यद् अशब्दयिष्यताम् अशब्दयिष्यन्
मध्यमपुरुषः अशब्दयिष्यः अशब्दयिष्यतम् अशब्दयिष्यत
उत्तमपुरुषः अशब्दयिष्यम् अशब्दयिष्याव अशब्दयिष्याम

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः शब्दयते शब्दयेते शब्दयन्ते
मध्यमपुरुषः शब्दयसे शब्दयेथे शब्दयध्वे
उत्तमपुरुषः शब्दये शब्दयावहे शब्दयामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः शब्दयाञ्चक्रे, शब्दयामास, शब्दयाम्बभूव शब्दयाञ्चक्राते, शब्दयामासतुः, शब्दयाम्बभूवतुः शब्दयाञ्चक्रिरे, शब्दयामासुः, शब्दयाम्बभूवुः
मध्यमपुरुषः शब्दयाञ्चकृषे, शब्दयामासिथ, शब्दयाम्बभूविथ शब्दयाञ्चक्राथे, शब्दयामासथुः, शब्दयाम्बभूवथुः शब्दयाञ्चकृढ्वे, शब्दयामास, शब्दयाम्बभूव
उत्तमपुरुषः शब्दयाञ्चक्रे, शब्दयामास, शब्दयाम्बभूव शब्दयाञ्चकृवहे, शब्दयामासिव, शब्दयाम्बभूविव शब्दयाञ्चकृमहे, शब्दयामासिम, शब्दयाम्बभूविम

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः शब्दयिता शब्दयितारौ शब्दयितारः
मध्यमपुरुषः शब्दयितासे शब्दयितासाथे शब्दयिताध्वे
उत्तमपुरुषः शब्दयिताहे शब्दयितास्वहे शब्दयितास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः शब्दयिष्यते शब्दयिष्येते शब्दयिष्यन्ते
मध्यमपुरुषः शब्दयिष्यसे शब्दयिष्येथे शब्दयिष्यध्वे
उत्तमपुरुषः शब्दयिष्ये शब्दयिष्यावहे शब्दयिष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः शब्दयताम् शब्दयेताम् शब्दयन्ताम्
मध्यमपुरुषः शब्दयस्व शब्दयेथाम् शब्दयध्वम्
उत्तमपुरुषः शब्दयै शब्दयावहै शब्दयामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अशब्दयत अशब्दयेताम् अशब्दयन्त
मध्यमपुरुषः अशब्दयथाः अशब्दयेथाम् अशब्दयध्वम्
उत्तमपुरुषः अशब्दये अशब्दयावहि अशब्दयामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः शब्दयेत शब्दयेयाताम् शब्दयेरन्
मध्यमपुरुषः शब्दयेथाः शब्दयेयाथाम् शब्दयेध्वम्
उत्तमपुरुषः शब्दयेय शब्दयेवहि शब्दयेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः शब्दयिषीष्ट शब्दयिषीयास्ताम् शब्दयिषीरन्
मध्यमपुरुषः शब्दयिषीष्ठाः शब्दयिषीयास्थाम् शब्दयिषीढ्वम्, शब्दयिषीध्वम्
उत्तमपुरुषः शब्दयिषीय शब्दयिषीवहि शब्दयिषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अशशब्दत अशशब्देताम् अशशब्दन्त
मध्यमपुरुषः अशशब्दथाः अशशब्देथाम् अशशब्दध्वम्
उत्तमपुरुषः अशशब्दे अशशब्दावहि अशशब्दामहि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अशब्दयिष्यत अशब्दयिष्येताम् अशब्दयिष्यन्त
मध्यमपुरुषः अशब्दयिष्यथाः अशब्दयिष्येथाम् अशब्दयिष्यध्वम्
उत्तमपुरुषः अशब्दयिष्ये अशब्दयिष्यावहि अशब्दयिष्यामहि