#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत धातुरूप - जम्भ् (Samskrit Dhaturoop - jambh)

जम्भ्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः जम्भति, जम्भयति जम्भतः, जम्भयतः जम्भन्ति, जम्भयन्ति
मध्यमपुरुषः जम्भयसि, जम्भसि जम्भथः, जम्भयथः जम्भथ, जम्भयथ
उत्तमपुरुषः जम्भयामि, जम्भामि जम्भयावः, जम्भावः जम्भयामः, जम्भामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः जजम्भ, जम्भयाञ्चकार, जम्भयामास, जम्भयाम्बभूव जजम्भतुः, जम्भयाञ्चक्रतुः, जम्भयामासतुः, जम्भयाम्बभूवतुः जजम्भुः, जम्भयाञ्चक्रुः, जम्भयामासुः, जम्भयाम्बभूवुः
मध्यमपुरुषः जजम्भिथ, जम्भयाञ्चकर्थ, जम्भयामासिथ, जम्भयाम्बभूविथ जजम्भथुः, जम्भयाञ्चक्रथुः, जम्भयामासथुः, जम्भयाम्बभूवथुः जजम्भ, जम्भयाञ्चक्र, जम्भयामास, जम्भयाम्बभूव
उत्तमपुरुषः जजम्भ, जम्भयाञ्चकर, जम्भयाञ्चकार, जम्भयामास, जम्भयाम्बभूव जजम्भिव, जम्भयाञ्चकृव, जम्भयामासिव, जम्भयाम्बभूविव जजम्भिम, जम्भयाञ्चकृम, जम्भयामासिम, जम्भयाम्बभूविम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः जम्भयिता, जम्भिता जम्भयितारौ, जम्भितारौ जम्भयितारः, जम्भितारः
मध्यमपुरुषः जम्भयितासि, जम्भितासि जम्भयितास्थः, जम्भितास्थः जम्भयितास्थ, जम्भितास्थ
उत्तमपुरुषः जम्भयितास्मि, जम्भितास्मि जम्भयितास्वः, जम्भितास्वः जम्भयितास्मः, जम्भितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः जम्भयिष्यति, जम्भिष्यति जम्भयिष्यतः, जम्भिष्यतः जम्भयिष्यन्ति, जम्भिष्यन्ति
मध्यमपुरुषः जम्भयिष्यसि, जम्भिष्यसि जम्भयिष्यथः, जम्भिष्यथः जम्भयिष्यथ, जम्भिष्यथ
उत्तमपुरुषः जम्भयिष्यामि, जम्भिष्यामि जम्भयिष्यावः, जम्भिष्यावः जम्भयिष्यामः, जम्भिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः जम्भतात्, जम्भताद्, जम्भतु, जम्भयतात्, जम्भयताद्, जम्भयतु जम्भताम्, जम्भयताम् जम्भन्तु, जम्भयन्तु
मध्यमपुरुषः जम्भ, जम्भतात्, जम्भताद्, जम्भय, जम्भयतात्, जम्भयताद् जम्भतम्, जम्भयतम् जम्भत, जम्भयत
उत्तमपुरुषः जम्भयानि, जम्भानि जम्भयाव, जम्भाव जम्भयाम, जम्भाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अजम्भत्, अजम्भद्, अजम्भयत्, अजम्भयद् अजम्भताम्, अजम्भयताम् अजम्भन्, अजम्भयन्
मध्यमपुरुषः अजम्भः, अजम्भयः अजम्भतम्, अजम्भयतम् अजम्भत, अजम्भयत
उत्तमपुरुषः अजम्भम्, अजम्भयम् अजम्भयाव, अजम्भाव अजम्भयाम, अजम्भाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः जम्भयेत्, जम्भयेद्, जम्भेत्, जम्भेद् जम्भयेताम्, जम्भेताम् जम्भयेयुः, जम्भेयुः
मध्यमपुरुषः जम्भयेः, जम्भेः जम्भयेतम्, जम्भेतम् जम्भयेत, जम्भेत
उत्तमपुरुषः जम्भयेयम्, जम्भेयम् जम्भयेव, जम्भेव जम्भयेम, जम्भेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः जम्भ्यात्, जम्भ्याद् जम्भ्यास्ताम् जम्भ्यासुः
मध्यमपुरुषः जम्भ्याः जम्भ्यास्तम् जम्भ्यास्त
उत्तमपुरुषः जम्भ्यासम् जम्भ्यास्व जम्भ्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अजजम्भत्, अजजम्भद्, अजम्भीत्, अजम्भीद् अजजम्भताम्, अजम्भिष्टाम् अजजम्भन्, अजम्भिषुः
मध्यमपुरुषः अजजम्भः, अजम्भीः अजजम्भतम्, अजम्भिष्टम् अजजम्भत, अजम्भिष्ट
उत्तमपुरुषः अजजम्भम्, अजम्भिषम् अजजम्भाव, अजम्भिष्व अजजम्भाम, अजम्भिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अजम्भयिष्यत्, अजम्भयिष्यद्, अजम्भिष्यत्, अजम्भिष्यद् अजम्भयिष्यताम्, अजम्भिष्यताम् अजम्भयिष्यन्, अजम्भिष्यन्
मध्यमपुरुषः अजम्भयिष्यः, अजम्भिष्यः अजम्भयिष्यतम्, अजम्भिष्यतम् अजम्भयिष्यत, अजम्भिष्यत
उत्तमपुरुषः अजम्भयिष्यम्, अजम्भिष्यम् अजम्भयिष्याव, अजम्भिष्याव अजम्भयिष्याम, अजम्भिष्याम

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः जम्भयते जम्भयेते जम्भयन्ते
मध्यमपुरुषः जम्भयसे जम्भयेथे जम्भयध्वे
उत्तमपुरुषः जम्भये जम्भयावहे जम्भयामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः जम्भयाञ्चक्रे, जम्भयामास, जम्भयाम्बभूव जम्भयाञ्चक्राते, जम्भयामासतुः, जम्भयाम्बभूवतुः जम्भयाञ्चक्रिरे, जम्भयामासुः, जम्भयाम्बभूवुः
मध्यमपुरुषः जम्भयाञ्चकृषे, जम्भयामासिथ, जम्भयाम्बभूविथ जम्भयाञ्चक्राथे, जम्भयामासथुः, जम्भयाम्बभूवथुः जम्भयाञ्चकृढ्वे, जम्भयामास, जम्भयाम्बभूव
उत्तमपुरुषः जम्भयाञ्चक्रे, जम्भयामास, जम्भयाम्बभूव जम्भयाञ्चकृवहे, जम्भयामासिव, जम्भयाम्बभूविव जम्भयाञ्चकृमहे, जम्भयामासिम, जम्भयाम्बभूविम

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः जम्भयिता जम्भयितारौ जम्भयितारः
मध्यमपुरुषः जम्भयितासे जम्भयितासाथे जम्भयिताध्वे
उत्तमपुरुषः जम्भयिताहे जम्भयितास्वहे जम्भयितास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः जम्भयिष्यते जम्भयिष्येते जम्भयिष्यन्ते
मध्यमपुरुषः जम्भयिष्यसे जम्भयिष्येथे जम्भयिष्यध्वे
उत्तमपुरुषः जम्भयिष्ये जम्भयिष्यावहे जम्भयिष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः जम्भयताम् जम्भयेताम् जम्भयन्ताम्
मध्यमपुरुषः जम्भयस्व जम्भयेथाम् जम्भयध्वम्
उत्तमपुरुषः जम्भयै जम्भयावहै जम्भयामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अजम्भयत अजम्भयेताम् अजम्भयन्त
मध्यमपुरुषः अजम्भयथाः अजम्भयेथाम् अजम्भयध्वम्
उत्तमपुरुषः अजम्भये अजम्भयावहि अजम्भयामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः जम्भयेत जम्भयेयाताम् जम्भयेरन्
मध्यमपुरुषः जम्भयेथाः जम्भयेयाथाम् जम्भयेध्वम्
उत्तमपुरुषः जम्भयेय जम्भयेवहि जम्भयेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः जम्भयिषीष्ट जम्भयिषीयास्ताम् जम्भयिषीरन्
मध्यमपुरुषः जम्भयिषीष्ठाः जम्भयिषीयास्थाम् जम्भयिषीढ्वम्, जम्भयिषीध्वम्
उत्तमपुरुषः जम्भयिषीय जम्भयिषीवहि जम्भयिषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अजजम्भत अजजम्भेताम् अजजम्भन्त
मध्यमपुरुषः अजजम्भथाः अजजम्भेथाम् अजजम्भध्वम्
उत्तमपुरुषः अजजम्भे अजजम्भावहि अजजम्भामहि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अजम्भयिष्यत अजम्भयिष्येताम् अजम्भयिष्यन्त
मध्यमपुरुषः अजम्भयिष्यथाः अजम्भयिष्येथाम् अजम्भयिष्यध्वम्
उत्तमपुरुषः अजम्भयिष्ये अजम्भयिष्यावहि अजम्भयिष्यामहि