#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत धातुरूप - सङ्केत (Samskrit Dhaturoop - sa~Nketa)

सङ्केत

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सङ्केतयति सङ्केतयतः सङ्केतयन्ति
मध्यमपुरुषः सङ्केतयसि सङ्केतयथः सङ्केतयथ
उत्तमपुरुषः सङ्केतयामि सङ्केतयावः सङ्केतयामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सङ्केतयाञ्चकार, सङ्केतयामास, सङ्केतयाम्बभूव सङ्केतयाञ्चक्रतुः, सङ्केतयामासतुः, सङ्केतयाम्बभूवतुः सङ्केतयाञ्चक्रुः, सङ्केतयामासुः, सङ्केतयाम्बभूवुः
मध्यमपुरुषः सङ्केतयाञ्चकर्थ, सङ्केतयामासिथ, सङ्केतयाम्बभूविथ सङ्केतयाञ्चक्रथुः, सङ्केतयामासथुः, सङ्केतयाम्बभूवथुः सङ्केतयाञ्चक्र, सङ्केतयामास, सङ्केतयाम्बभूव
उत्तमपुरुषः सङ्केतयाञ्चकर, सङ्केतयाञ्चकार, सङ्केतयामास, सङ्केतयाम्बभूव सङ्केतयाञ्चकृव, सङ्केतयामासिव, सङ्केतयाम्बभूविव सङ्केतयाञ्चकृम, सङ्केतयामासिम, सङ्केतयाम्बभूविम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सङ्केतयिता सङ्केतयितारौ सङ्केतयितारः
मध्यमपुरुषः सङ्केतयितासि सङ्केतयितास्थः सङ्केतयितास्थ
उत्तमपुरुषः सङ्केतयितास्मि सङ्केतयितास्वः सङ्केतयितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सङ्केतयिष्यति सङ्केतयिष्यतः सङ्केतयिष्यन्ति
मध्यमपुरुषः सङ्केतयिष्यसि सङ्केतयिष्यथः सङ्केतयिष्यथ
उत्तमपुरुषः सङ्केतयिष्यामि सङ्केतयिष्यावः सङ्केतयिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सङ्केतयतात्, सङ्केतयताद्, सङ्केतयतु सङ्केतयताम् सङ्केतयन्तु
मध्यमपुरुषः सङ्केतय, सङ्केतयतात्, सङ्केतयताद् सङ्केतयतम् सङ्केतयत
उत्तमपुरुषः सङ्केतयानि सङ्केतयाव सङ्केतयाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः असङ्केतयत्, असङ्केतयद् असङ्केतयताम् असङ्केतयन्
मध्यमपुरुषः असङ्केतयः असङ्केतयतम् असङ्केतयत
उत्तमपुरुषः असङ्केतयम् असङ्केतयाव असङ्केतयाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सङ्केतयेत्, सङ्केतयेद् सङ्केतयेताम् सङ्केतयेयुः
मध्यमपुरुषः सङ्केतयेः सङ्केतयेतम् सङ्केतयेत
उत्तमपुरुषः सङ्केतयेयम् सङ्केतयेव सङ्केतयेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सङ्केत्यात्, सङ्केत्याद् सङ्केत्यास्ताम् सङ्केत्यासुः
मध्यमपुरुषः सङ्केत्याः सङ्केत्यास्तम् सङ्केत्यास्त
उत्तमपुरुषः सङ्केत्यासम् सङ्केत्यास्व सङ्केत्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अससङ्केतत्, अससङ्केतद् अससङ्केतताम् अससङ्केतन्
मध्यमपुरुषः अससङ्केतः अससङ्केततम् अससङ्केतत
उत्तमपुरुषः अससङ्केतम् अससङ्केताव अससङ्केताम

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः असङ्केतयिष्यत्, असङ्केतयिष्यद् असङ्केतयिष्यताम् असङ्केतयिष्यन्
मध्यमपुरुषः असङ्केतयिष्यः असङ्केतयिष्यतम् असङ्केतयिष्यत
उत्तमपुरुषः असङ्केतयिष्यम् असङ्केतयिष्याव असङ्केतयिष्याम

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सङ्केतयते सङ्केतयेते सङ्केतयन्ते
मध्यमपुरुषः सङ्केतयसे सङ्केतयेथे सङ्केतयध्वे
उत्तमपुरुषः सङ्केतये सङ्केतयावहे सङ्केतयामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सङ्केतयाञ्चक्रे, सङ्केतयामास, सङ्केतयाम्बभूव सङ्केतयाञ्चक्राते, सङ्केतयामासतुः, सङ्केतयाम्बभूवतुः सङ्केतयाञ्चक्रिरे, सङ्केतयामासुः, सङ्केतयाम्बभूवुः
मध्यमपुरुषः सङ्केतयाञ्चकृषे, सङ्केतयामासिथ, सङ्केतयाम्बभूविथ सङ्केतयाञ्चक्राथे, सङ्केतयामासथुः, सङ्केतयाम्बभूवथुः सङ्केतयाञ्चकृढ्वे, सङ्केतयामास, सङ्केतयाम्बभूव
उत्तमपुरुषः सङ्केतयाञ्चक्रे, सङ्केतयामास, सङ्केतयाम्बभूव सङ्केतयाञ्चकृवहे, सङ्केतयामासिव, सङ्केतयाम्बभूविव सङ्केतयाञ्चकृमहे, सङ्केतयामासिम, सङ्केतयाम्बभूविम

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सङ्केतयिता सङ्केतयितारौ सङ्केतयितारः
मध्यमपुरुषः सङ्केतयितासे सङ्केतयितासाथे सङ्केतयिताध्वे
उत्तमपुरुषः सङ्केतयिताहे सङ्केतयितास्वहे सङ्केतयितास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सङ्केतयिष्यते सङ्केतयिष्येते सङ्केतयिष्यन्ते
मध्यमपुरुषः सङ्केतयिष्यसे सङ्केतयिष्येथे सङ्केतयिष्यध्वे
उत्तमपुरुषः सङ्केतयिष्ये सङ्केतयिष्यावहे सङ्केतयिष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सङ्केतयताम् सङ्केतयेताम् सङ्केतयन्ताम्
मध्यमपुरुषः सङ्केतयस्व सङ्केतयेथाम् सङ्केतयध्वम्
उत्तमपुरुषः सङ्केतयै सङ्केतयावहै सङ्केतयामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः असङ्केतयत असङ्केतयेताम् असङ्केतयन्त
मध्यमपुरुषः असङ्केतयथाः असङ्केतयेथाम् असङ्केतयध्वम्
उत्तमपुरुषः असङ्केतये असङ्केतयावहि असङ्केतयामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सङ्केतयेत सङ्केतयेयाताम् सङ्केतयेरन्
मध्यमपुरुषः सङ्केतयेथाः सङ्केतयेयाथाम् सङ्केतयेध्वम्
उत्तमपुरुषः सङ्केतयेय सङ्केतयेवहि सङ्केतयेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सङ्केतयिषीष्ट सङ्केतयिषीयास्ताम् सङ्केतयिषीरन्
मध्यमपुरुषः सङ्केतयिषीष्ठाः सङ्केतयिषीयास्थाम् सङ्केतयिषीढ्वम्, सङ्केतयिषीध्वम्
उत्तमपुरुषः सङ्केतयिषीय सङ्केतयिषीवहि सङ्केतयिषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अससङ्केतत अससङ्केतेताम् अससङ्केतन्त
मध्यमपुरुषः अससङ्केतथाः अससङ्केतेथाम् अससङ्केतध्वम्
उत्तमपुरुषः अससङ्केते अससङ्केतावहि अससङ्केतामहि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः असङ्केतयिष्यत असङ्केतयिष्येताम् असङ्केतयिष्यन्त
मध्यमपुरुषः असङ्केतयिष्यथाः असङ्केतयिष्येथाम् असङ्केतयिष्यध्वम्
उत्तमपुरुषः असङ्केतयिष्ये असङ्केतयिष्यावहि असङ्केतयिष्यामहि