#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत धातुरूप - ग्राम (Samskrit Dhaturoop - grAma)

ग्राम

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ग्रामयति ग्रामयतः ग्रामयन्ति
मध्यमपुरुषः ग्रामयसि ग्रामयथः ग्रामयथ
उत्तमपुरुषः ग्रामयामि ग्रामयावः ग्रामयामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ग्रामयाञ्चकार, ग्रामयामास, ग्रामयाम्बभूव ग्रामयाञ्चक्रतुः, ग्रामयामासतुः, ग्रामयाम्बभूवतुः ग्रामयाञ्चक्रुः, ग्रामयामासुः, ग्रामयाम्बभूवुः
मध्यमपुरुषः ग्रामयाञ्चकर्थ, ग्रामयामासिथ, ग्रामयाम्बभूविथ ग्रामयाञ्चक्रथुः, ग्रामयामासथुः, ग्रामयाम्बभूवथुः ग्रामयाञ्चक्र, ग्रामयामास, ग्रामयाम्बभूव
उत्तमपुरुषः ग्रामयाञ्चकर, ग्रामयाञ्चकार, ग्रामयामास, ग्रामयाम्बभूव ग्रामयाञ्चकृव, ग्रामयामासिव, ग्रामयाम्बभूविव ग्रामयाञ्चकृम, ग्रामयामासिम, ग्रामयाम्बभूविम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ग्रामयिता ग्रामयितारौ ग्रामयितारः
मध्यमपुरुषः ग्रामयितासि ग्रामयितास्थः ग्रामयितास्थ
उत्तमपुरुषः ग्रामयितास्मि ग्रामयितास्वः ग्रामयितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ग्रामयिष्यति ग्रामयिष्यतः ग्रामयिष्यन्ति
मध्यमपुरुषः ग्रामयिष्यसि ग्रामयिष्यथः ग्रामयिष्यथ
उत्तमपुरुषः ग्रामयिष्यामि ग्रामयिष्यावः ग्रामयिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ग्रामयतात्, ग्रामयताद्, ग्रामयतु ग्रामयताम् ग्रामयन्तु
मध्यमपुरुषः ग्रामय, ग्रामयतात्, ग्रामयताद् ग्रामयतम् ग्रामयत
उत्तमपुरुषः ग्रामयाणि ग्रामयाव ग्रामयाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अग्रामयत्, अग्रामयद् अग्रामयताम् अग्रामयन्
मध्यमपुरुषः अग्रामयः अग्रामयतम् अग्रामयत
उत्तमपुरुषः अग्रामयम् अग्रामयाव अग्रामयाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ग्रामयेत्, ग्रामयेद् ग्रामयेताम् ग्रामयेयुः
मध्यमपुरुषः ग्रामयेः ग्रामयेतम् ग्रामयेत
उत्तमपुरुषः ग्रामयेयम् ग्रामयेव ग्रामयेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ग्राम्यात्, ग्राम्याद् ग्राम्यास्ताम् ग्राम्यासुः
मध्यमपुरुषः ग्राम्याः ग्राम्यास्तम् ग्राम्यास्त
उत्तमपुरुषः ग्राम्यासम् ग्राम्यास्व ग्राम्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अजग्रामत्, अजग्रामद् अजग्रामताम् अजग्रामन्
मध्यमपुरुषः अजग्रामः अजग्रामतम् अजग्रामत
उत्तमपुरुषः अजग्रामम् अजग्रामाव अजग्रामाम

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अग्रामयिष्यत्, अग्रामयिष्यद् अग्रामयिष्यताम् अग्रामयिष्यन्
मध्यमपुरुषः अग्रामयिष्यः अग्रामयिष्यतम् अग्रामयिष्यत
उत्तमपुरुषः अग्रामयिष्यम् अग्रामयिष्याव अग्रामयिष्याम

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ग्रामयते ग्रामयेते ग्रामयन्ते
मध्यमपुरुषः ग्रामयसे ग्रामयेथे ग्रामयध्वे
उत्तमपुरुषः ग्रामये ग्रामयावहे ग्रामयामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ग्रामयाञ्चक्रे, ग्रामयामास, ग्रामयाम्बभूव ग्रामयाञ्चक्राते, ग्रामयामासतुः, ग्रामयाम्बभूवतुः ग्रामयाञ्चक्रिरे, ग्रामयामासुः, ग्रामयाम्बभूवुः
मध्यमपुरुषः ग्रामयाञ्चकृषे, ग्रामयामासिथ, ग्रामयाम्बभूविथ ग्रामयाञ्चक्राथे, ग्रामयामासथुः, ग्रामयाम्बभूवथुः ग्रामयाञ्चकृढ्वे, ग्रामयामास, ग्रामयाम्बभूव
उत्तमपुरुषः ग्रामयाञ्चक्रे, ग्रामयामास, ग्रामयाम्बभूव ग्रामयाञ्चकृवहे, ग्रामयामासिव, ग्रामयाम्बभूविव ग्रामयाञ्चकृमहे, ग्रामयामासिम, ग्रामयाम्बभूविम

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ग्रामयिता ग्रामयितारौ ग्रामयितारः
मध्यमपुरुषः ग्रामयितासे ग्रामयितासाथे ग्रामयिताध्वे
उत्तमपुरुषः ग्रामयिताहे ग्रामयितास्वहे ग्रामयितास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ग्रामयिष्यते ग्रामयिष्येते ग्रामयिष्यन्ते
मध्यमपुरुषः ग्रामयिष्यसे ग्रामयिष्येथे ग्रामयिष्यध्वे
उत्तमपुरुषः ग्रामयिष्ये ग्रामयिष्यावहे ग्रामयिष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ग्रामयताम् ग्रामयेताम् ग्रामयन्ताम्
मध्यमपुरुषः ग्रामयस्व ग्रामयेथाम् ग्रामयध्वम्
उत्तमपुरुषः ग्रामयै ग्रामयावहै ग्रामयामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अग्रामयत अग्रामयेताम् अग्रामयन्त
मध्यमपुरुषः अग्रामयथाः अग्रामयेथाम् अग्रामयध्वम्
उत्तमपुरुषः अग्रामये अग्रामयावहि अग्रामयामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ग्रामयेत ग्रामयेयाताम् ग्रामयेरन्
मध्यमपुरुषः ग्रामयेथाः ग्रामयेयाथाम् ग्रामयेध्वम्
उत्तमपुरुषः ग्रामयेय ग्रामयेवहि ग्रामयेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ग्रामयिषीष्ट ग्रामयिषीयास्ताम् ग्रामयिषीरन्
मध्यमपुरुषः ग्रामयिषीष्ठाः ग्रामयिषीयास्थाम् ग्रामयिषीढ्वम्, ग्रामयिषीध्वम्
उत्तमपुरुषः ग्रामयिषीय ग्रामयिषीवहि ग्रामयिषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अजग्रामत अजग्रामेताम् अजग्रामन्त
मध्यमपुरुषः अजग्रामथाः अजग्रामेथाम् अजग्रामध्वम्
उत्तमपुरुषः अजग्रामे अजग्रामावहि अजग्रामामहि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अग्रामयिष्यत अग्रामयिष्येताम् अग्रामयिष्यन्त
मध्यमपुरुषः अग्रामयिष्यथाः अग्रामयिष्येथाम् अग्रामयिष्यध्वम्
उत्तमपुरुषः अग्रामयिष्ये अग्रामयिष्यावहि अग्रामयिष्यामहि