#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत धातुरूप - सट्ट् (Samskrit Dhaturoop - saTT)

सट्ट्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सट्टयति सट्टयतः सट्टयन्ति
मध्यमपुरुषः सट्टयसि सट्टयथः सट्टयथ
उत्तमपुरुषः सट्टयामि सट्टयावः सट्टयामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सट्टयाञ्चकार, सट्टयामास, सट्टयाम्बभूव सट्टयाञ्चक्रतुः, सट्टयामासतुः, सट्टयाम्बभूवतुः सट्टयाञ्चक्रुः, सट्टयामासुः, सट्टयाम्बभूवुः
मध्यमपुरुषः सट्टयाञ्चकर्थ, सट्टयामासिथ, सट्टयाम्बभूविथ सट्टयाञ्चक्रथुः, सट्टयामासथुः, सट्टयाम्बभूवथुः सट्टयाञ्चक्र, सट्टयामास, सट्टयाम्बभूव
उत्तमपुरुषः सट्टयाञ्चकर, सट्टयाञ्चकार, सट्टयामास, सट्टयाम्बभूव सट्टयाञ्चकृव, सट्टयामासिव, सट्टयाम्बभूविव सट्टयाञ्चकृम, सट्टयामासिम, सट्टयाम्बभूविम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सट्टयिता सट्टयितारौ सट्टयितारः
मध्यमपुरुषः सट्टयितासि सट्टयितास्थः सट्टयितास्थ
उत्तमपुरुषः सट्टयितास्मि सट्टयितास्वः सट्टयितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सट्टयिष्यति सट्टयिष्यतः सट्टयिष्यन्ति
मध्यमपुरुषः सट्टयिष्यसि सट्टयिष्यथः सट्टयिष्यथ
उत्तमपुरुषः सट्टयिष्यामि सट्टयिष्यावः सट्टयिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सट्टयतात्, सट्टयताद्, सट्टयतु सट्टयताम् सट्टयन्तु
मध्यमपुरुषः सट्टय, सट्टयतात्, सट्टयताद् सट्टयतम् सट्टयत
उत्तमपुरुषः सट्टयानि सट्टयाव सट्टयाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः असट्टयत्, असट्टयद् असट्टयताम् असट्टयन्
मध्यमपुरुषः असट्टयः असट्टयतम् असट्टयत
उत्तमपुरुषः असट्टयम् असट्टयाव असट्टयाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सट्टयेत्, सट्टयेद् सट्टयेताम् सट्टयेयुः
मध्यमपुरुषः सट्टयेः सट्टयेतम् सट्टयेत
उत्तमपुरुषः सट्टयेयम् सट्टयेव सट्टयेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सट्ट्यात्, सट्ट्याद् सट्ट्यास्ताम् सट्ट्यासुः
मध्यमपुरुषः सट्ट्याः सट्ट्यास्तम् सट्ट्यास्त
उत्तमपुरुषः सट्ट्यासम् सट्ट्यास्व सट्ट्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अससट्टत्, अससट्टद् अससट्टताम् अससट्टन्
मध्यमपुरुषः अससट्टः अससट्टतम् अससट्टत
उत्तमपुरुषः अससट्टम् अससट्टाव अससट्टाम

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः असट्टयिष्यत्, असट्टयिष्यद् असट्टयिष्यताम् असट्टयिष्यन्
मध्यमपुरुषः असट्टयिष्यः असट्टयिष्यतम् असट्टयिष्यत
उत्तमपुरुषः असट्टयिष्यम् असट्टयिष्याव असट्टयिष्याम

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सट्टयते सट्टयेते सट्टयन्ते
मध्यमपुरुषः सट्टयसे सट्टयेथे सट्टयध्वे
उत्तमपुरुषः सट्टये सट्टयावहे सट्टयामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सट्टयाञ्चक्रे, सट्टयामास, सट्टयाम्बभूव सट्टयाञ्चक्राते, सट्टयामासतुः, सट्टयाम्बभूवतुः सट्टयाञ्चक्रिरे, सट्टयामासुः, सट्टयाम्बभूवुः
मध्यमपुरुषः सट्टयाञ्चकृषे, सट्टयामासिथ, सट्टयाम्बभूविथ सट्टयाञ्चक्राथे, सट्टयामासथुः, सट्टयाम्बभूवथुः सट्टयाञ्चकृढ्वे, सट्टयामास, सट्टयाम्बभूव
उत्तमपुरुषः सट्टयाञ्चक्रे, सट्टयामास, सट्टयाम्बभूव सट्टयाञ्चकृवहे, सट्टयामासिव, सट्टयाम्बभूविव सट्टयाञ्चकृमहे, सट्टयामासिम, सट्टयाम्बभूविम

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सट्टयिता सट्टयितारौ सट्टयितारः
मध्यमपुरुषः सट्टयितासे सट्टयितासाथे सट्टयिताध्वे
उत्तमपुरुषः सट्टयिताहे सट्टयितास्वहे सट्टयितास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सट्टयिष्यते सट्टयिष्येते सट्टयिष्यन्ते
मध्यमपुरुषः सट्टयिष्यसे सट्टयिष्येथे सट्टयिष्यध्वे
उत्तमपुरुषः सट्टयिष्ये सट्टयिष्यावहे सट्टयिष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सट्टयताम् सट्टयेताम् सट्टयन्ताम्
मध्यमपुरुषः सट्टयस्व सट्टयेथाम् सट्टयध्वम्
उत्तमपुरुषः सट्टयै सट्टयावहै सट्टयामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः असट्टयत असट्टयेताम् असट्टयन्त
मध्यमपुरुषः असट्टयथाः असट्टयेथाम् असट्टयध्वम्
उत्तमपुरुषः असट्टये असट्टयावहि असट्टयामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सट्टयेत सट्टयेयाताम् सट्टयेरन्
मध्यमपुरुषः सट्टयेथाः सट्टयेयाथाम् सट्टयेध्वम्
उत्तमपुरुषः सट्टयेय सट्टयेवहि सट्टयेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सट्टयिषीष्ट सट्टयिषीयास्ताम् सट्टयिषीरन्
मध्यमपुरुषः सट्टयिषीष्ठाः सट्टयिषीयास्थाम् सट्टयिषीढ्वम्, सट्टयिषीध्वम्
उत्तमपुरुषः सट्टयिषीय सट्टयिषीवहि सट्टयिषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अससट्टत अससट्टेताम् अससट्टन्त
मध्यमपुरुषः अससट्टथाः अससट्टेथाम् अससट्टध्वम्
उत्तमपुरुषः अससट्टे अससट्टावहि अससट्टामहि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः असट्टयिष्यत असट्टयिष्येताम् असट्टयिष्यन्त
मध्यमपुरुषः असट्टयिष्यथाः असट्टयिष्येथाम् असट्टयिष्यध्वम्
उत्तमपुरुषः असट्टयिष्ये असट्टयिष्यावहि असट्टयिष्यामहि