#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत धातुरूप - खट्ट् (Samskrit Dhaturoop - khaTT)

खट्ट्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः खट्टयति खट्टयतः खट्टयन्ति
मध्यमपुरुषः खट्टयसि खट्टयथः खट्टयथ
उत्तमपुरुषः खट्टयामि खट्टयावः खट्टयामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः खट्टयाञ्चकार, खट्टयामास, खट्टयाम्बभूव खट्टयाञ्चक्रतुः, खट्टयामासतुः, खट्टयाम्बभूवतुः खट्टयाञ्चक्रुः, खट्टयामासुः, खट्टयाम्बभूवुः
मध्यमपुरुषः खट्टयाञ्चकर्थ, खट्टयामासिथ, खट्टयाम्बभूविथ खट्टयाञ्चक्रथुः, खट्टयामासथुः, खट्टयाम्बभूवथुः खट्टयाञ्चक्र, खट्टयामास, खट्टयाम्बभूव
उत्तमपुरुषः खट्टयाञ्चकर, खट्टयाञ्चकार, खट्टयामास, खट्टयाम्बभूव खट्टयाञ्चकृव, खट्टयामासिव, खट्टयाम्बभूविव खट्टयाञ्चकृम, खट्टयामासिम, खट्टयाम्बभूविम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः खट्टयिता खट्टयितारौ खट्टयितारः
मध्यमपुरुषः खट्टयितासि खट्टयितास्थः खट्टयितास्थ
उत्तमपुरुषः खट्टयितास्मि खट्टयितास्वः खट्टयितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः खट्टयिष्यति खट्टयिष्यतः खट्टयिष्यन्ति
मध्यमपुरुषः खट्टयिष्यसि खट्टयिष्यथः खट्टयिष्यथ
उत्तमपुरुषः खट्टयिष्यामि खट्टयिष्यावः खट्टयिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः खट्टयतात्, खट्टयताद्, खट्टयतु खट्टयताम् खट्टयन्तु
मध्यमपुरुषः खट्टय, खट्टयतात्, खट्टयताद् खट्टयतम् खट्टयत
उत्तमपुरुषः खट्टयानि खट्टयाव खट्टयाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अखट्टयत्, अखट्टयद् अखट्टयताम् अखट्टयन्
मध्यमपुरुषः अखट्टयः अखट्टयतम् अखट्टयत
उत्तमपुरुषः अखट्टयम् अखट्टयाव अखट्टयाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः खट्टयेत्, खट्टयेद् खट्टयेताम् खट्टयेयुः
मध्यमपुरुषः खट्टयेः खट्टयेतम् खट्टयेत
उत्तमपुरुषः खट्टयेयम् खट्टयेव खट्टयेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः खट्ट्यात्, खट्ट्याद् खट्ट्यास्ताम् खट्ट्यासुः
मध्यमपुरुषः खट्ट्याः खट्ट्यास्तम् खट्ट्यास्त
उत्तमपुरुषः खट्ट्यासम् खट्ट्यास्व खट्ट्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अचखट्टत्, अचखट्टद् अचखट्टताम् अचखट्टन्
मध्यमपुरुषः अचखट्टः अचखट्टतम् अचखट्टत
उत्तमपुरुषः अचखट्टम् अचखट्टाव अचखट्टाम

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अखट्टयिष्यत्, अखट्टयिष्यद् अखट्टयिष्यताम् अखट्टयिष्यन्
मध्यमपुरुषः अखट्टयिष्यः अखट्टयिष्यतम् अखट्टयिष्यत
उत्तमपुरुषः अखट्टयिष्यम् अखट्टयिष्याव अखट्टयिष्याम

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः खट्टयते खट्टयेते खट्टयन्ते
मध्यमपुरुषः खट्टयसे खट्टयेथे खट्टयध्वे
उत्तमपुरुषः खट्टये खट्टयावहे खट्टयामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः खट्टयाञ्चक्रे, खट्टयामास, खट्टयाम्बभूव खट्टयाञ्चक्राते, खट्टयामासतुः, खट्टयाम्बभूवतुः खट्टयाञ्चक्रिरे, खट्टयामासुः, खट्टयाम्बभूवुः
मध्यमपुरुषः खट्टयाञ्चकृषे, खट्टयामासिथ, खट्टयाम्बभूविथ खट्टयाञ्चक्राथे, खट्टयामासथुः, खट्टयाम्बभूवथुः खट्टयाञ्चकृढ्वे, खट्टयामास, खट्टयाम्बभूव
उत्तमपुरुषः खट्टयाञ्चक्रे, खट्टयामास, खट्टयाम्बभूव खट्टयाञ्चकृवहे, खट्टयामासिव, खट्टयाम्बभूविव खट्टयाञ्चकृमहे, खट्टयामासिम, खट्टयाम्बभूविम

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः खट्टयिता खट्टयितारौ खट्टयितारः
मध्यमपुरुषः खट्टयितासे खट्टयितासाथे खट्टयिताध्वे
उत्तमपुरुषः खट्टयिताहे खट्टयितास्वहे खट्टयितास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः खट्टयिष्यते खट्टयिष्येते खट्टयिष्यन्ते
मध्यमपुरुषः खट्टयिष्यसे खट्टयिष्येथे खट्टयिष्यध्वे
उत्तमपुरुषः खट्टयिष्ये खट्टयिष्यावहे खट्टयिष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः खट्टयताम् खट्टयेताम् खट्टयन्ताम्
मध्यमपुरुषः खट्टयस्व खट्टयेथाम् खट्टयध्वम्
उत्तमपुरुषः खट्टयै खट्टयावहै खट्टयामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अखट्टयत अखट्टयेताम् अखट्टयन्त
मध्यमपुरुषः अखट्टयथाः अखट्टयेथाम् अखट्टयध्वम्
उत्तमपुरुषः अखट्टये अखट्टयावहि अखट्टयामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः खट्टयेत खट्टयेयाताम् खट्टयेरन्
मध्यमपुरुषः खट्टयेथाः खट्टयेयाथाम् खट्टयेध्वम्
उत्तमपुरुषः खट्टयेय खट्टयेवहि खट्टयेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः खट्टयिषीष्ट खट्टयिषीयास्ताम् खट्टयिषीरन्
मध्यमपुरुषः खट्टयिषीष्ठाः खट्टयिषीयास्थाम् खट्टयिषीढ्वम्, खट्टयिषीध्वम्
उत्तमपुरुषः खट्टयिषीय खट्टयिषीवहि खट्टयिषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अचखट्टत अचखट्टेताम् अचखट्टन्त
मध्यमपुरुषः अचखट्टथाः अचखट्टेथाम् अचखट्टध्वम्
उत्तमपुरुषः अचखट्टे अचखट्टावहि अचखट्टामहि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अखट्टयिष्यत अखट्टयिष्येताम् अखट्टयिष्यन्त
मध्यमपुरुषः अखट्टयिष्यथाः अखट्टयिष्येथाम् अखट्टयिष्यध्वम्
उत्तमपुरुषः अखट्टयिष्ये अखट्टयिष्यावहि अखट्टयिष्यामहि