संस्कृत धातुरूप - सह् (Samskrit Dhaturoop - sah)

सह्

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सहते सहेते सहन्ते
मध्यमपुरुषः सहसे सहेथे सहध्वे
उत्तमपुरुषः सहे सहावहे सहामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सेहे सेहाते सेहिरे
मध्यमपुरुषः सेहिषे सेहाथे सेहिढ्वे, सेहिध्वे
उत्तमपुरुषः सेहे सेहिवहे सेहिमहे

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सहिता, सोढा सहितारौ, सोढारौ सहितारः, सोढारः
मध्यमपुरुषः सहितासे, सोढासे सहितासाथे, सोढासाथे सहिताध्वे, सोढाध्वे
उत्तमपुरुषः सहिताहे, सोढाहे सहितास्वहे, सोढास्वहे सहितास्महे, सोढास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सहिष्यते सहिष्येते सहिष्यन्ते
मध्यमपुरुषः सहिष्यसे सहिष्येथे सहिष्यध्वे
उत्तमपुरुषः सहिष्ये सहिष्यावहे सहिष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सहताम् सहेताम् सहन्ताम्
मध्यमपुरुषः सहस्व सहेथाम् सहध्वम्
उत्तमपुरुषः सहै सहावहै सहामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः असहत असहेताम् असहन्त
मध्यमपुरुषः असहथाः असहेथाम् असहध्वम्
उत्तमपुरुषः असहे असहावहि असहामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सहेत सहेयाताम् सहेरन्
मध्यमपुरुषः सहेथाः सहेयाथाम् सहेध्वम्
उत्तमपुरुषः सहेय सहेवहि सहेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सहिषीष्ट सहिषीयास्ताम् सहिषीरन्
मध्यमपुरुषः सहिषीष्ठाः सहिषीयास्थाम् सहिषीढ्वम्, सहिषीध्वम्
उत्तमपुरुषः सहिषीय सहिषीवहि सहिषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः असहिष्ट असहिषाताम् असहिषत
मध्यमपुरुषः असहिष्ठाः असहिषाथाम् असहिढ्वम्, असहिध्वम्
उत्तमपुरुषः असहिषि असहिष्वहि असहिष्महि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः असहिष्यत असहिष्येताम् असहिष्यन्त
मध्यमपुरुषः असहिष्यथाः असहिष्येथाम् असहिष्यध्वम्
उत्तमपुरुषः असहिष्ये असहिष्यावहि असहिष्यामहि