संस्कृत धातुरूप - सद् (Samskrit Dhaturoop - sad)

सद्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सीदति सीदतः सीदन्ति
मध्यमपुरुषः सीदसि सीदथः सीदथ
उत्तमपुरुषः सीदामि सीदावः सीदामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ससाद सेदतुः सेदुः
मध्यमपुरुषः ससत्थ, सेदिथ सेदथुः सेद
उत्तमपुरुषः ससद, ससाद सेदिव सेदिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सत्ता सत्तारौ सत्तारः
मध्यमपुरुषः सत्तासि सत्तास्थः सत्तास्थ
उत्तमपुरुषः सत्तास्मि सत्तास्वः सत्तास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सत्स्यति सत्स्यतः सत्स्यन्ति
मध्यमपुरुषः सत्स्यसि सत्स्यथः सत्स्यथ
उत्तमपुरुषः सत्स्यामि सत्स्यावः सत्स्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सीदतात्, सीदताद्, सीदतु सीदताम् सीदन्तु
मध्यमपुरुषः सीद, सीदतात्, सीदताद् सीदतम् सीदत
उत्तमपुरुषः सीदानि सीदाव सीदाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः असीदत्, असीदद् असीदताम् असीदन्
मध्यमपुरुषः असीदः असीदतम् असीदत
उत्तमपुरुषः असीदम् असीदाव असीदाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सीदेत्, सीदेद् सीदेताम् सीदेयुः
मध्यमपुरुषः सीदेः सीदेतम् सीदेत
उत्तमपुरुषः सीदेयम् सीदेव सीदेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सद्यात्, सद्याद् सद्यास्ताम् सद्यासुः
मध्यमपुरुषः सद्याः सद्यास्तम् सद्यास्त
उत्तमपुरुषः सद्यासम् सद्यास्व सद्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः असदत्, असदद् असदताम् असदन्
मध्यमपुरुषः असदः असदतम् असदत
उत्तमपुरुषः असदम् असदाव असदाम

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः असत्स्यत्, असत्स्यद् असत्स्यताम् असत्स्यन्
मध्यमपुरुषः असत्स्यः असत्स्यतम् असत्स्यत
उत्तमपुरुषः असत्स्यम् असत्स्याव असत्स्याम