संस्कृत धातुरूप - ऋक्ष् (Samskrit Dhaturoop - RRikSh)

ऋक्ष्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ऋक्षिणोति ऋक्षिणुतः ऋक्षिण्वन्ति
मध्यमपुरुषः ऋक्षिणोषि ऋक्षिणुथः ऋक्षिणुथ
उत्तमपुरुषः ऋक्षिणोमि ऋक्षिणुवः, ऋक्षिण्वः ऋक्षिणुमः, ऋक्षिण्मः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ऋक्षयाञ्चकार, ऋक्षयामास, ऋक्षयाम्बभूव ऋक्षयाञ्चक्रतुः, ऋक्षयामासतुः, ऋक्षयाम्बभूवतुः ऋक्षयाञ्चक्रुः, ऋक्षयामासुः, ऋक्षयाम्बभूवुः
मध्यमपुरुषः ऋक्षयाञ्चकर्थ, ऋक्षयामासिथ, ऋक्षयाम्बभूविथ ऋक्षयाञ्चक्रथुः, ऋक्षयामासथुः, ऋक्षयाम्बभूवथुः ऋक्षयाञ्चक्र, ऋक्षयामास, ऋक्षयाम्बभूव
उत्तमपुरुषः ऋक्षयाञ्चकर, ऋक्षयाञ्चकार, ऋक्षयामास, ऋक्षयाम्बभूव ऋक्षयाञ्चकृव, ऋक्षयामासिव, ऋक्षयाम्बभूविव ऋक्षयाञ्चकृम, ऋक्षयामासिम, ऋक्षयाम्बभूविम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ऋक्षयिता ऋक्षयितारौ ऋक्षयितारः
मध्यमपुरुषः ऋक्षयितासि ऋक्षयितास्थः ऋक्षयितास्थ
उत्तमपुरुषः ऋक्षयितास्मि ऋक्षयितास्वः ऋक्षयितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ऋक्षयिष्यति ऋक्षयिष्यतः ऋक्षयिष्यन्ति
मध्यमपुरुषः ऋक्षयिष्यसि ऋक्षयिष्यथः ऋक्षयिष्यथ
उत्तमपुरुषः ऋक्षयिष्यामि ऋक्षयिष्यावः ऋक्षयिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ऋक्षिणुतात्, ऋक्षिणुताद्, ऋक्षिणोतु ऋक्षिणुताम् ऋक्षिण्वन्तु
मध्यमपुरुषः ऋक्षिणु, ऋक्षिणुतात्, ऋक्षिणुताद् ऋक्षिणुतम् ऋक्षिणुत
उत्तमपुरुषः ऋक्षिणवानि ऋक्षिणवाव ऋक्षिणवाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः आर्क्षिणोत्, आर्क्षिणोद् आर्क्षिणुताम् आर्क्षिण्वन्
मध्यमपुरुषः आर्क्षिणोः आर्क्षिणुतम् आर्क्षिणुत
उत्तमपुरुषः आर्क्षिणवम् आर्क्षिणुव, आर्क्षिण्व आर्क्षिणुम, आर्क्षिण्म

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ऋक्षिणुयात्, ऋक्षिणुयाद् ऋक्षिणुयाताम् ऋक्षिणुयुः
मध्यमपुरुषः ऋक्षिणुयाः ऋक्षिणुयातम् ऋक्षिणुयात
उत्तमपुरुषः ऋक्षिणुयाम् ऋक्षिणुयाव ऋक्षिणुयाम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ऋक्षीयात्, ऋक्षीयाद् ऋक्षीयास्ताम् ऋक्षीयासुः
मध्यमपुरुषः ऋक्षीयाः ऋक्षीयास्तम् ऋक्षीयास्त
उत्तमपुरुषः ऋक्षीयासम् ऋक्षीयास्व ऋक्षीयास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः आर्क्षायीत्, आर्क्षायीद् आर्क्षायिष्टाम् आर्क्षायिषुः
मध्यमपुरुषः आर्क्षायीः आर्क्षायिष्टम् आर्क्षायिष्ट
उत्तमपुरुषः आर्क्षायिषम् आर्क्षायिष्व आर्क्षायिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः आर्क्षयिष्यत्, आर्क्षयिष्यद् आर्क्षयिष्यताम् आर्क्षयिष्यन्
मध्यमपुरुषः आर्क्षयिष्यः आर्क्षयिष्यतम् आर्क्षयिष्यत
उत्तमपुरुषः आर्क्षयिष्यम् आर्क्षयिष्याव आर्क्षयिष्याम