संस्कृत धातुरूप - दृ (Samskrit Dhaturoop - dRRi)

दृ

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः दृणोति दृणुतः दृण्वन्ति
मध्यमपुरुषः दृणोषि दृणुथः दृणुथ
उत्तमपुरुषः दृणोमि दृणुवः, दृण्वः दृणुमः, दृण्मः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ददार दद्रतुः दद्रुः
मध्यमपुरुषः ददरिथ दद्रथुः दद्र
उत्तमपुरुषः ददर, ददार दद्रिव दद्रिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः दरिता दरितारौ दरितारः
मध्यमपुरुषः दरितासि दरितास्थः दरितास्थ
उत्तमपुरुषः दरितास्मि दरितास्वः दरितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः दरिष्यति दरिष्यतः दरिष्यन्ति
मध्यमपुरुषः दरिष्यसि दरिष्यथः दरिष्यथ
उत्तमपुरुषः दरिष्यामि दरिष्यावः दरिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः दृणुतात्, दृणुताद्, दृणोतु दृणुताम् दृण्वन्तु
मध्यमपुरुषः दृणु, दृणुतात्, दृणुताद् दृणुतम् दृणुत
उत्तमपुरुषः दृणवानि दृणवाव दृणवाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अदृणोत्, अदृणोद् अदृणुताम् अदृण्वन्
मध्यमपुरुषः अदृणोः अदृणुतम् अदृणुत
उत्तमपुरुषः अदृणवम् अदृणुव, अदृण्व अदृणुम, अदृण्म

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः दृणुयात्, दृणुयाद् दृणुयाताम् दृणुयुः
मध्यमपुरुषः दृणुयाः दृणुयातम् दृणुयात
उत्तमपुरुषः दृणुयाम् दृणुयाव दृणुयाम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः द्रियात्, द्रियाद् द्रियास्ताम् द्रियासुः
मध्यमपुरुषः द्रियाः द्रियास्तम् द्रियास्त
उत्तमपुरुषः द्रियासम् द्रियास्व द्रियास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अदारीत्, अदारीद् अदारिष्टाम् अदारिषुः
मध्यमपुरुषः अदारीः अदारिष्टम् अदारिष्ट
उत्तमपुरुषः अदारिषम् अदारिष्व अदारिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अदरिष्यत्, अदरिष्यद् अदरिष्यताम् अदरिष्यन्
मध्यमपुरुषः अदरिष्यः अदरिष्यतम् अदरिष्यत
उत्तमपुरुषः अदरिष्यम् अदरिष्याव अदरिष्याम