#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत धातुरूप - रूक्ष (Samskrit Dhaturoop - rUkSha)

रूक्ष

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रूक्षयति रूक्षयतः रूक्षयन्ति
मध्यमपुरुषः रूक्षयसि रूक्षयथः रूक्षयथ
उत्तमपुरुषः रूक्षयामि रूक्षयावः रूक्षयामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रूक्षयाञ्चकार, रूक्षयामास, रूक्षयाम्बभूव रूक्षयाञ्चक्रतुः, रूक्षयामासतुः, रूक्षयाम्बभूवतुः रूक्षयाञ्चक्रुः, रूक्षयामासुः, रूक्षयाम्बभूवुः
मध्यमपुरुषः रूक्षयाञ्चकर्थ, रूक्षयामासिथ, रूक्षयाम्बभूविथ रूक्षयाञ्चक्रथुः, रूक्षयामासथुः, रूक्षयाम्बभूवथुः रूक्षयाञ्चक्र, रूक्षयामास, रूक्षयाम्बभूव
उत्तमपुरुषः रूक्षयाञ्चकर, रूक्षयाञ्चकार, रूक्षयामास, रूक्षयाम्बभूव रूक्षयाञ्चकृव, रूक्षयामासिव, रूक्षयाम्बभूविव रूक्षयाञ्चकृम, रूक्षयामासिम, रूक्षयाम्बभूविम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रूक्षयिता रूक्षयितारौ रूक्षयितारः
मध्यमपुरुषः रूक्षयितासि रूक्षयितास्थः रूक्षयितास्थ
उत्तमपुरुषः रूक्षयितास्मि रूक्षयितास्वः रूक्षयितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रूक्षयिष्यति रूक्षयिष्यतः रूक्षयिष्यन्ति
मध्यमपुरुषः रूक्षयिष्यसि रूक्षयिष्यथः रूक्षयिष्यथ
उत्तमपुरुषः रूक्षयिष्यामि रूक्षयिष्यावः रूक्षयिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रूक्षयतात्, रूक्षयताद्, रूक्षयतु रूक्षयताम् रूक्षयन्तु
मध्यमपुरुषः रूक्षय, रूक्षयतात्, रूक्षयताद् रूक्षयतम् रूक्षयत
उत्तमपुरुषः रूक्षयाणि रूक्षयाव रूक्षयाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अरूक्षयत्, अरूक्षयद् अरूक्षयताम् अरूक्षयन्
मध्यमपुरुषः अरूक्षयः अरूक्षयतम् अरूक्षयत
उत्तमपुरुषः अरूक्षयम् अरूक्षयाव अरूक्षयाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रूक्षयेत्, रूक्षयेद् रूक्षयेताम् रूक्षयेयुः
मध्यमपुरुषः रूक्षयेः रूक्षयेतम् रूक्षयेत
उत्तमपुरुषः रूक्षयेयम् रूक्षयेव रूक्षयेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रूक्ष्यात्, रूक्ष्याद् रूक्ष्यास्ताम् रूक्ष्यासुः
मध्यमपुरुषः रूक्ष्याः रूक्ष्यास्तम् रूक्ष्यास्त
उत्तमपुरुषः रूक्ष्यासम् रूक्ष्यास्व रूक्ष्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अरुरूक्षत्, अरुरूक्षद् अरुरूक्षताम् अरुरूक्षन्
मध्यमपुरुषः अरुरूक्षः अरुरूक्षतम् अरुरूक्षत
उत्तमपुरुषः अरुरूक्षम् अरुरूक्षाव अरुरूक्षाम

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अरूक्षयिष्यत्, अरूक्षयिष्यद् अरूक्षयिष्यताम् अरूक्षयिष्यन्
मध्यमपुरुषः अरूक्षयिष्यः अरूक्षयिष्यतम् अरूक्षयिष्यत
उत्तमपुरुषः अरूक्षयिष्यम् अरूक्षयिष्याव अरूक्षयिष्याम

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रूक्षयते रूक्षयेते रूक्षयन्ते
मध्यमपुरुषः रूक्षयसे रूक्षयेथे रूक्षयध्वे
उत्तमपुरुषः रूक्षये रूक्षयावहे रूक्षयामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रूक्षयाञ्चक्रे, रूक्षयामास, रूक्षयाम्बभूव रूक्षयाञ्चक्राते, रूक्षयामासतुः, रूक्षयाम्बभूवतुः रूक्षयाञ्चक्रिरे, रूक्षयामासुः, रूक्षयाम्बभूवुः
मध्यमपुरुषः रूक्षयाञ्चकृषे, रूक्षयामासिथ, रूक्षयाम्बभूविथ रूक्षयाञ्चक्राथे, रूक्षयामासथुः, रूक्षयाम्बभूवथुः रूक्षयाञ्चकृढ्वे, रूक्षयामास, रूक्षयाम्बभूव
उत्तमपुरुषः रूक्षयाञ्चक्रे, रूक्षयामास, रूक्षयाम्बभूव रूक्षयाञ्चकृवहे, रूक्षयामासिव, रूक्षयाम्बभूविव रूक्षयाञ्चकृमहे, रूक्षयामासिम, रूक्षयाम्बभूविम

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रूक्षयिता रूक्षयितारौ रूक्षयितारः
मध्यमपुरुषः रूक्षयितासे रूक्षयितासाथे रूक्षयिताध्वे
उत्तमपुरुषः रूक्षयिताहे रूक्षयितास्वहे रूक्षयितास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रूक्षयिष्यते रूक्षयिष्येते रूक्षयिष्यन्ते
मध्यमपुरुषः रूक्षयिष्यसे रूक्षयिष्येथे रूक्षयिष्यध्वे
उत्तमपुरुषः रूक्षयिष्ये रूक्षयिष्यावहे रूक्षयिष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रूक्षयताम् रूक्षयेताम् रूक्षयन्ताम्
मध्यमपुरुषः रूक्षयस्व रूक्षयेथाम् रूक्षयध्वम्
उत्तमपुरुषः रूक्षयै रूक्षयावहै रूक्षयामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अरूक्षयत अरूक्षयेताम् अरूक्षयन्त
मध्यमपुरुषः अरूक्षयथाः अरूक्षयेथाम् अरूक्षयध्वम्
उत्तमपुरुषः अरूक्षये अरूक्षयावहि अरूक्षयामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रूक्षयेत रूक्षयेयाताम् रूक्षयेरन्
मध्यमपुरुषः रूक्षयेथाः रूक्षयेयाथाम् रूक्षयेध्वम्
उत्तमपुरुषः रूक्षयेय रूक्षयेवहि रूक्षयेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रूक्षयिषीष्ट रूक्षयिषीयास्ताम् रूक्षयिषीरन्
मध्यमपुरुषः रूक्षयिषीष्ठाः रूक्षयिषीयास्थाम् रूक्षयिषीढ्वम्, रूक्षयिषीध्वम्
उत्तमपुरुषः रूक्षयिषीय रूक्षयिषीवहि रूक्षयिषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अरुरूक्षत अरुरूक्षेताम् अरुरूक्षन्त
मध्यमपुरुषः अरुरूक्षथाः अरुरूक्षेथाम् अरुरूक्षध्वम्
उत्तमपुरुषः अरुरूक्षे अरुरूक्षावहि अरुरूक्षामहि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अरूक्षयिष्यत अरूक्षयिष्येताम् अरूक्षयिष्यन्त
मध्यमपुरुषः अरूक्षयिष्यथाः अरूक्षयिष्येथाम् अरूक्षयिष्यध्वम्
उत्तमपुरुषः अरूक्षयिष्ये अरूक्षयिष्यावहि अरूक्षयिष्यामहि