#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत धातुरूप - पार (Samskrit Dhaturoop - pAra)

पार

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पारयति पारयतः पारयन्ति
मध्यमपुरुषः पारयसि पारयथः पारयथ
उत्तमपुरुषः पारयामि पारयावः पारयामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पारयाञ्चकार, पारयामास, पारयाम्बभूव पारयाञ्चक्रतुः, पारयामासतुः, पारयाम्बभूवतुः पारयाञ्चक्रुः, पारयामासुः, पारयाम्बभूवुः
मध्यमपुरुषः पारयाञ्चकर्थ, पारयामासिथ, पारयाम्बभूविथ पारयाञ्चक्रथुः, पारयामासथुः, पारयाम्बभूवथुः पारयाञ्चक्र, पारयामास, पारयाम्बभूव
उत्तमपुरुषः पारयाञ्चकर, पारयाञ्चकार, पारयामास, पारयाम्बभूव पारयाञ्चकृव, पारयामासिव, पारयाम्बभूविव पारयाञ्चकृम, पारयामासिम, पारयाम्बभूविम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पारयिता पारयितारौ पारयितारः
मध्यमपुरुषः पारयितासि पारयितास्थः पारयितास्थ
उत्तमपुरुषः पारयितास्मि पारयितास्वः पारयितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पारयिष्यति पारयिष्यतः पारयिष्यन्ति
मध्यमपुरुषः पारयिष्यसि पारयिष्यथः पारयिष्यथ
उत्तमपुरुषः पारयिष्यामि पारयिष्यावः पारयिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पारयतात्, पारयताद्, पारयतु पारयताम् पारयन्तु
मध्यमपुरुषः पारय, पारयतात्, पारयताद् पारयतम् पारयत
उत्तमपुरुषः पारयाणि पारयाव पारयाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अपारयत्, अपारयद् अपारयताम् अपारयन्
मध्यमपुरुषः अपारयः अपारयतम् अपारयत
उत्तमपुरुषः अपारयम् अपारयाव अपारयाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पारयेत्, पारयेद् पारयेताम् पारयेयुः
मध्यमपुरुषः पारयेः पारयेतम् पारयेत
उत्तमपुरुषः पारयेयम् पारयेव पारयेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पार्यात्, पार्याद् पार्यास्ताम् पार्यासुः
मध्यमपुरुषः पार्याः पार्यास्तम् पार्यास्त
उत्तमपुरुषः पार्यासम् पार्यास्व पार्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अपपारत्, अपपारद् अपपारताम् अपपारन्
मध्यमपुरुषः अपपारः अपपारतम् अपपारत
उत्तमपुरुषः अपपारम् अपपाराव अपपाराम

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अपारयिष्यत्, अपारयिष्यद् अपारयिष्यताम् अपारयिष्यन्
मध्यमपुरुषः अपारयिष्यः अपारयिष्यतम् अपारयिष्यत
उत्तमपुरुषः अपारयिष्यम् अपारयिष्याव अपारयिष्याम

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पारयते पारयेते पारयन्ते
मध्यमपुरुषः पारयसे पारयेथे पारयध्वे
उत्तमपुरुषः पारये पारयावहे पारयामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पारयाञ्चक्रे, पारयामास, पारयाम्बभूव पारयाञ्चक्राते, पारयामासतुः, पारयाम्बभूवतुः पारयाञ्चक्रिरे, पारयामासुः, पारयाम्बभूवुः
मध्यमपुरुषः पारयाञ्चकृषे, पारयामासिथ, पारयाम्बभूविथ पारयाञ्चक्राथे, पारयामासथुः, पारयाम्बभूवथुः पारयाञ्चकृढ्वे, पारयामास, पारयाम्बभूव
उत्तमपुरुषः पारयाञ्चक्रे, पारयामास, पारयाम्बभूव पारयाञ्चकृवहे, पारयामासिव, पारयाम्बभूविव पारयाञ्चकृमहे, पारयामासिम, पारयाम्बभूविम

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पारयिता पारयितारौ पारयितारः
मध्यमपुरुषः पारयितासे पारयितासाथे पारयिताध्वे
उत्तमपुरुषः पारयिताहे पारयितास्वहे पारयितास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पारयिष्यते पारयिष्येते पारयिष्यन्ते
मध्यमपुरुषः पारयिष्यसे पारयिष्येथे पारयिष्यध्वे
उत्तमपुरुषः पारयिष्ये पारयिष्यावहे पारयिष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पारयताम् पारयेताम् पारयन्ताम्
मध्यमपुरुषः पारयस्व पारयेथाम् पारयध्वम्
उत्तमपुरुषः पारयै पारयावहै पारयामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अपारयत अपारयेताम् अपारयन्त
मध्यमपुरुषः अपारयथाः अपारयेथाम् अपारयध्वम्
उत्तमपुरुषः अपारये अपारयावहि अपारयामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पारयेत पारयेयाताम् पारयेरन्
मध्यमपुरुषः पारयेथाः पारयेयाथाम् पारयेध्वम्
उत्तमपुरुषः पारयेय पारयेवहि पारयेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पारयिषीष्ट पारयिषीयास्ताम् पारयिषीरन्
मध्यमपुरुषः पारयिषीष्ठाः पारयिषीयास्थाम् पारयिषीढ्वम्, पारयिषीध्वम्
उत्तमपुरुषः पारयिषीय पारयिषीवहि पारयिषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अपपारत अपपारेताम् अपपारन्त
मध्यमपुरुषः अपपारथाः अपपारेथाम् अपपारध्वम्
उत्तमपुरुषः अपपारे अपपारावहि अपपारामहि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अपारयिष्यत अपारयिष्येताम् अपारयिष्यन्त
मध्यमपुरुषः अपारयिष्यथाः अपारयिष्येथाम् अपारयिष्यध्वम्
उत्तमपुरुषः अपारयिष्ये अपारयिष्यावहि अपारयिष्यामहि