संस्कृत धातुरूप - रङ्घ् (Samskrit Dhaturoop - ra~Ngh)

रङ्घ्

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रङ्घते रङ्घेते रङ्घन्ते
मध्यमपुरुषः रङ्घसे रङ्घेथे रङ्घध्वे
उत्तमपुरुषः रङ्घे रङ्घावहे रङ्घामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ररङ्घे ररङ्घाते ररङ्घिरे
मध्यमपुरुषः ररङ्घिषे ररङ्घाथे ररङ्घिध्वे
उत्तमपुरुषः ररङ्घे ररङ्घिवहे ररङ्घिमहे

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रङ्घिता रङ्घितारौ रङ्घितारः
मध्यमपुरुषः रङ्घितासे रङ्घितासाथे रङ्घिताध्वे
उत्तमपुरुषः रङ्घिताहे रङ्घितास्वहे रङ्घितास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रङ्घिष्यते रङ्घिष्येते रङ्घिष्यन्ते
मध्यमपुरुषः रङ्घिष्यसे रङ्घिष्येथे रङ्घिष्यध्वे
उत्तमपुरुषः रङ्घिष्ये रङ्घिष्यावहे रङ्घिष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रङ्घताम् रङ्घेताम् रङ्घन्ताम्
मध्यमपुरुषः रङ्घस्व रङ्घेथाम् रङ्घध्वम्
उत्तमपुरुषः रङ्घै रङ्घावहै रङ्घामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अरङ्घत अरङ्घेताम् अरङ्घन्त
मध्यमपुरुषः अरङ्घथाः अरङ्घेथाम् अरङ्घध्वम्
उत्तमपुरुषः अरङ्घे अरङ्घावहि अरङ्घामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रङ्घेत रङ्घेयाताम् रङ्घेरन्
मध्यमपुरुषः रङ्घेथाः रङ्घेयाथाम् रङ्घेध्वम्
उत्तमपुरुषः रङ्घेय रङ्घेवहि रङ्घेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रङ्घिषीष्ट रङ्घिषीयास्ताम् रङ्घिषीरन्
मध्यमपुरुषः रङ्घिषीष्ठाः रङ्घिषीयास्थाम् रङ्घिषीध्वम्
उत्तमपुरुषः रङ्घिषीय रङ्घिषीवहि रङ्घिषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अरङ्घिष्ट अरङ्घिषाताम् अरङ्घिषत
मध्यमपुरुषः अरङ्घिष्ठाः अरङ्घिषाथाम् अरङ्घिध्वम्
उत्तमपुरुषः अरङ्घिषि अरङ्घिष्वहि अरङ्घिष्महि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अरङ्घिष्यत अरङ्घिष्येताम् अरङ्घिष्यन्त
मध्यमपुरुषः अरङ्घिष्यथाः अरङ्घिष्येथाम् अरङ्घिष्यध्वम्
उत्तमपुरुषः अरङ्घिष्ये अरङ्घिष्यावहि अरङ्घिष्यामहि