संस्कृत धातुरूप - लङ्घ् (Samskrit Dhaturoop - la~Ngh)

लङ्घ्

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः लङ्घते लङ्घेते लङ्घन्ते
मध्यमपुरुषः लङ्घसे लङ्घेथे लङ्घध्वे
उत्तमपुरुषः लङ्घे लङ्घावहे लङ्घामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ललङ्घे ललङ्घाते ललङ्घिरे
मध्यमपुरुषः ललङ्घिषे ललङ्घाथे ललङ्घिध्वे
उत्तमपुरुषः ललङ्घे ललङ्घिवहे ललङ्घिमहे

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः लङ्घिता लङ्घितारौ लङ्घितारः
मध्यमपुरुषः लङ्घितासे लङ्घितासाथे लङ्घिताध्वे
उत्तमपुरुषः लङ्घिताहे लङ्घितास्वहे लङ्घितास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः लङ्घिष्यते लङ्घिष्येते लङ्घिष्यन्ते
मध्यमपुरुषः लङ्घिष्यसे लङ्घिष्येथे लङ्घिष्यध्वे
उत्तमपुरुषः लङ्घिष्ये लङ्घिष्यावहे लङ्घिष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः लङ्घताम् लङ्घेताम् लङ्घन्ताम्
मध्यमपुरुषः लङ्घस्व लङ्घेथाम् लङ्घध्वम्
उत्तमपुरुषः लङ्घै लङ्घावहै लङ्घामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अलङ्घत अलङ्घेताम् अलङ्घन्त
मध्यमपुरुषः अलङ्घथाः अलङ्घेथाम् अलङ्घध्वम्
उत्तमपुरुषः अलङ्घे अलङ्घावहि अलङ्घामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः लङ्घेत लङ्घेयाताम् लङ्घेरन्
मध्यमपुरुषः लङ्घेथाः लङ्घेयाथाम् लङ्घेध्वम्
उत्तमपुरुषः लङ्घेय लङ्घेवहि लङ्घेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः लङ्घिषीष्ट लङ्घिषीयास्ताम् लङ्घिषीरन्
मध्यमपुरुषः लङ्घिषीष्ठाः लङ्घिषीयास्थाम् लङ्घिषीध्वम्
उत्तमपुरुषः लङ्घिषीय लङ्घिषीवहि लङ्घिषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अलङ्घिष्ट अलङ्घिषाताम् अलङ्घिषत
मध्यमपुरुषः अलङ्घिष्ठाः अलङ्घिषाथाम् अलङ्घिध्वम्
उत्तमपुरुषः अलङ्घिषि अलङ्घिष्वहि अलङ्घिष्महि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अलङ्घिष्यत अलङ्घिष्येताम् अलङ्घिष्यन्त
मध्यमपुरुषः अलङ्घिष्यथाः अलङ्घिष्येथाम् अलङ्घिष्यध्वम्
उत्तमपुरुषः अलङ्घिष्ये अलङ्घिष्यावहि अलङ्घिष्यामहि