संस्कृत धातुरूप - रठ् (Samskrit Dhaturoop - raTh)

रठ्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रठति रठतः रठन्ति
मध्यमपुरुषः रठसि रठथः रठथ
उत्तमपुरुषः रठामि रठावः रठामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रराठ रेठतुः रेठुः
मध्यमपुरुषः रेठिथ रेठथुः रेठ
उत्तमपुरुषः ररठ, रराठ रेठिव रेठिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रठिता रठितारौ रठितारः
मध्यमपुरुषः रठितासि रठितास्थः रठितास्थ
उत्तमपुरुषः रठितास्मि रठितास्वः रठितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रठिष्यति रठिष्यतः रठिष्यन्ति
मध्यमपुरुषः रठिष्यसि रठिष्यथः रठिष्यथ
उत्तमपुरुषः रठिष्यामि रठिष्यावः रठिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रठतात्, रठताद्, रठतु रठताम् रठन्तु
मध्यमपुरुषः रठ, रठतात्, रठताद् रठतम् रठत
उत्तमपुरुषः रठानि रठाव रठाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अरठत्, अरठद् अरठताम् अरठन्
मध्यमपुरुषः अरठः अरठतम् अरठत
उत्तमपुरुषः अरठम् अरठाव अरठाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रठेत्, रठेद् रठेताम् रठेयुः
मध्यमपुरुषः रठेः रठेतम् रठेत
उत्तमपुरुषः रठेयम् रठेव रठेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रठ्यात्, रठ्याद् रठ्यास्ताम् रठ्यासुः
मध्यमपुरुषः रठ्याः रठ्यास्तम् रठ्यास्त
उत्तमपुरुषः रठ्यासम् रठ्यास्व रठ्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अरठीत्, अरठीद्, अराठीत्, अराठीद् अरठिष्टाम्, अराठिष्टाम् अरठिषुः, अराठिषुः
मध्यमपुरुषः अरठीः, अराठीः अरठिष्टम्, अराठिष्टम् अरठिष्ट, अराठिष्ट
उत्तमपुरुषः अरठिषम्, अराठिषम् अरठिष्व, अराठिष्व अरठिष्म, अराठिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अरठिष्यत्, अरठिष्यद् अरठिष्यताम् अरठिष्यन्
मध्यमपुरुषः अरठिष्यः अरठिष्यतम् अरठिष्यत
उत्तमपुरुषः अरठिष्यम् अरठिष्याव अरठिष्याम