संस्कृत धातुरूप - हठ् (Samskrit Dhaturoop - haTh)

हठ्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः हठति हठतः हठन्ति
मध्यमपुरुषः हठसि हठथः हठथ
उत्तमपुरुषः हठामि हठावः हठामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः जहाठ जहठतुः जहठुः
मध्यमपुरुषः जहठिथ जहठथुः जहठ
उत्तमपुरुषः जहठ, जहाठ जहठिव जहठिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः हठिता हठितारौ हठितारः
मध्यमपुरुषः हठितासि हठितास्थः हठितास्थ
उत्तमपुरुषः हठितास्मि हठितास्वः हठितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः हठिष्यति हठिष्यतः हठिष्यन्ति
मध्यमपुरुषः हठिष्यसि हठिष्यथः हठिष्यथ
उत्तमपुरुषः हठिष्यामि हठिष्यावः हठिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः हठतात्, हठताद्, हठतु हठताम् हठन्तु
मध्यमपुरुषः हठ, हठतात्, हठताद् हठतम् हठत
उत्तमपुरुषः हठानि हठाव हठाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अहठत्, अहठद् अहठताम् अहठन्
मध्यमपुरुषः अहठः अहठतम् अहठत
उत्तमपुरुषः अहठम् अहठाव अहठाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः हठेत्, हठेद् हठेताम् हठेयुः
मध्यमपुरुषः हठेः हठेतम् हठेत
उत्तमपुरुषः हठेयम् हठेव हठेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः हठ्यात्, हठ्याद् हठ्यास्ताम् हठ्यासुः
मध्यमपुरुषः हठ्याः हठ्यास्तम् हठ्यास्त
उत्तमपुरुषः हठ्यासम् हठ्यास्व हठ्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अहठीत्, अहठीद्, अहाठीत्, अहाठीद् अहठिष्टाम्, अहाठिष्टाम् अहठिषुः, अहाठिषुः
मध्यमपुरुषः अहठीः, अहाठीः अहठिष्टम्, अहाठिष्टम् अहठिष्ट, अहाठिष्ट
उत्तमपुरुषः अहठिषम्, अहाठिषम् अहठिष्व, अहाठिष्व अहठिष्म, अहाठिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अहठिष्यत्, अहठिष्यद् अहठिष्यताम् अहठिष्यन्
मध्यमपुरुषः अहठिष्यः अहठिष्यतम् अहठिष्यत
उत्तमपुरुषः अहठिष्यम् अहठिष्याव अहठिष्याम