संस्कृत धातुरूप - रफ् (Samskrit Dhaturoop - raph)

रफ्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रफति रफतः रफन्ति
मध्यमपुरुषः रफसि रफथः रफथ
उत्तमपुरुषः रफामि रफावः रफामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रराफ रेफतुः रेफुः
मध्यमपुरुषः रेफिथ रेफथुः रेफ
उत्तमपुरुषः ररफ, रराफ रेफिव रेफिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रफिता रफितारौ रफितारः
मध्यमपुरुषः रफितासि रफितास्थः रफितास्थ
उत्तमपुरुषः रफितास्मि रफितास्वः रफितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रफिष्यति रफिष्यतः रफिष्यन्ति
मध्यमपुरुषः रफिष्यसि रफिष्यथः रफिष्यथ
उत्तमपुरुषः रफिष्यामि रफिष्यावः रफिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रफतात्, रफताद्, रफतु रफताम् रफन्तु
मध्यमपुरुषः रफ, रफतात्, रफताद् रफतम् रफत
उत्तमपुरुषः रफाणि रफाव रफाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अरफत्, अरफद् अरफताम् अरफन्
मध्यमपुरुषः अरफः अरफतम् अरफत
उत्तमपुरुषः अरफम् अरफाव अरफाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रफेत्, रफेद् रफेताम् रफेयुः
मध्यमपुरुषः रफेः रफेतम् रफेत
उत्तमपुरुषः रफेयम् रफेव रफेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रफ्यात्, रफ्याद् रफ्यास्ताम् रफ्यासुः
मध्यमपुरुषः रफ्याः रफ्यास्तम् रफ्यास्त
उत्तमपुरुषः रफ्यासम् रफ्यास्व रफ्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अरफीत्, अरफीद्, अराफीत्, अराफीद् अरफिष्टाम्, अराफिष्टाम् अरफिषुः, अराफिषुः
मध्यमपुरुषः अरफीः, अराफीः अरफिष्टम्, अराफिष्टम् अरफिष्ट, अराफिष्ट
उत्तमपुरुषः अरफिषम्, अराफिषम् अरफिष्व, अराफिष्व अरफिष्म, अराफिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अरफिष्यत्, अरफिष्यद् अरफिष्यताम् अरफिष्यन्
मध्यमपुरुषः अरफिष्यः अरफिष्यतम् अरफिष्यत
उत्तमपुरुषः अरफिष्यम् अरफिष्याव अरफिष्याम