संस्कृत धातुरूप - रम्फ् (Samskrit Dhaturoop - ramph)

रम्फ्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रम्फति रम्फतः रम्फन्ति
मध्यमपुरुषः रम्फसि रम्फथः रम्फथ
उत्तमपुरुषः रम्फामि रम्फावः रम्फामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ररम्फ ररम्फतुः ररम्फुः
मध्यमपुरुषः ररम्फिथ ररम्फथुः ररम्फ
उत्तमपुरुषः ररम्फ ररम्फिव ररम्फिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रम्फिता रम्फितारौ रम्फितारः
मध्यमपुरुषः रम्फितासि रम्फितास्थः रम्फितास्थ
उत्तमपुरुषः रम्फितास्मि रम्फितास्वः रम्फितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रम्फिष्यति रम्फिष्यतः रम्फिष्यन्ति
मध्यमपुरुषः रम्फिष्यसि रम्फिष्यथः रम्फिष्यथ
उत्तमपुरुषः रम्फिष्यामि रम्फिष्यावः रम्फिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रम्फतात्, रम्फताद्, रम्फतु रम्फताम् रम्फन्तु
मध्यमपुरुषः रम्फ, रम्फतात्, रम्फताद् रम्फतम् रम्फत
उत्तमपुरुषः रम्फाणि रम्फाव रम्फाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अरम्फत्, अरम्फद् अरम्फताम् अरम्फन्
मध्यमपुरुषः अरम्फः अरम्फतम् अरम्फत
उत्तमपुरुषः अरम्फम् अरम्फाव अरम्फाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रम्फेत्, रम्फेद् रम्फेताम् रम्फेयुः
मध्यमपुरुषः रम्फेः रम्फेतम् रम्फेत
उत्तमपुरुषः रम्फेयम् रम्फेव रम्फेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रम्फ्यात्, रम्फ्याद् रम्फ्यास्ताम् रम्फ्यासुः
मध्यमपुरुषः रम्फ्याः रम्फ्यास्तम् रम्फ्यास्त
उत्तमपुरुषः रम्फ्यासम् रम्फ्यास्व रम्फ्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अरम्फीत्, अरम्फीद् अरम्फिष्टाम् अरम्फिषुः
मध्यमपुरुषः अरम्फीः अरम्फिष्टम् अरम्फिष्ट
उत्तमपुरुषः अरम्फिषम् अरम्फिष्व अरम्फिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अरम्फिष्यत्, अरम्फिष्यद् अरम्फिष्यताम् अरम्फिष्यन्
मध्यमपुरुषः अरम्फिष्यः अरम्फिष्यतम् अरम्फिष्यत
उत्तमपुरुषः अरम्फिष्यम् अरम्फिष्याव अरम्फिष्याम