#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत धातुरूप - रन्ध् (Samskrit Dhaturoop - randh)

रन्ध्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रन्धति, रन्धयति रन्धतः, रन्धयतः रन्धन्ति, रन्धयन्ति
मध्यमपुरुषः रन्धयसि, रन्धसि रन्धथः, रन्धयथः रन्धथ, रन्धयथ
उत्तमपुरुषः रन्धयामि, रन्धामि रन्धयावः, रन्धावः रन्धयामः, रन्धामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रन्धयाञ्चकार, रन्धयामास, रन्धयाम्बभूव, ररन्ध रन्धयाञ्चक्रतुः, रन्धयामासतुः, रन्धयाम्बभूवतुः, ररन्धतुः रन्धयाञ्चक्रुः, रन्धयामासुः, रन्धयाम्बभूवुः, ररन्धुः
मध्यमपुरुषः रन्धयाञ्चकर्थ, रन्धयामासिथ, रन्धयाम्बभूविथ, ररन्धिथ रन्धयाञ्चक्रथुः, रन्धयामासथुः, रन्धयाम्बभूवथुः, ररन्धथुः रन्धयाञ्चक्र, रन्धयामास, रन्धयाम्बभूव, ररन्ध
उत्तमपुरुषः रन्धयाञ्चकर, रन्धयाञ्चकार, रन्धयामास, रन्धयाम्बभूव, ररन्ध रन्धयाञ्चकृव, रन्धयामासिव, रन्धयाम्बभूविव, ररन्धिव रन्धयाञ्चकृम, रन्धयामासिम, रन्धयाम्बभूविम, ररन्धिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रन्धयिता, रन्धिता रन्धयितारौ, रन्धितारौ रन्धयितारः, रन्धितारः
मध्यमपुरुषः रन्धयितासि, रन्धितासि रन्धयितास्थः, रन्धितास्थः रन्धयितास्थ, रन्धितास्थ
उत्तमपुरुषः रन्धयितास्मि, रन्धितास्मि रन्धयितास्वः, रन्धितास्वः रन्धयितास्मः, रन्धितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रन्धयिष्यति, रन्धिष्यति रन्धयिष्यतः, रन्धिष्यतः रन्धयिष्यन्ति, रन्धिष्यन्ति
मध्यमपुरुषः रन्धयिष्यसि, रन्धिष्यसि रन्धयिष्यथः, रन्धिष्यथः रन्धयिष्यथ, रन्धिष्यथ
उत्तमपुरुषः रन्धयिष्यामि, रन्धिष्यामि रन्धयिष्यावः, रन्धिष्यावः रन्धयिष्यामः, रन्धिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रन्धतात्, रन्धताद्, रन्धतु, रन्धयतात्, रन्धयताद्, रन्धयतु रन्धताम्, रन्धयताम् रन्धन्तु, रन्धयन्तु
मध्यमपुरुषः रन्ध, रन्धतात्, रन्धताद्, रन्धय, रन्धयतात्, रन्धयताद् रन्धतम्, रन्धयतम् रन्धत, रन्धयत
उत्तमपुरुषः रन्धयानि, रन्धानि रन्धयाव, रन्धाव रन्धयाम, रन्धाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अरन्धत्, अरन्धद्, अरन्धयत्, अरन्धयद् अरन्धताम्, अरन्धयताम् अरन्धन्, अरन्धयन्
मध्यमपुरुषः अरन्धः, अरन्धयः अरन्धतम्, अरन्धयतम् अरन्धत, अरन्धयत
उत्तमपुरुषः अरन्धम्, अरन्धयम् अरन्धयाव, अरन्धाव अरन्धयाम, अरन्धाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रन्धयेत्, रन्धयेद्, रन्धेत्, रन्धेद् रन्धयेताम्, रन्धेताम् रन्धयेयुः, रन्धेयुः
मध्यमपुरुषः रन्धयेः, रन्धेः रन्धयेतम्, रन्धेतम् रन्धयेत, रन्धेत
उत्तमपुरुषः रन्धयेयम्, रन्धेयम् रन्धयेव, रन्धेव रन्धयेम, रन्धेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रन्ध्यात्, रन्ध्याद् रन्ध्यास्ताम् रन्ध्यासुः
मध्यमपुरुषः रन्ध्याः रन्ध्यास्तम् रन्ध्यास्त
उत्तमपुरुषः रन्ध्यासम् रन्ध्यास्व रन्ध्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अरन्धीत्, अरन्धीद्, अररन्धत्, अररन्धद् अरन्धिष्टाम्, अररन्धताम् अरन्धिषुः, अररन्धन्
मध्यमपुरुषः अरन्धीः, अररन्धः अरन्धिष्टम्, अररन्धतम् अरन्धिष्ट, अररन्धत
उत्तमपुरुषः अरन्धिषम्, अररन्धम् अरन्धिष्व, अररन्धाव अरन्धिष्म, अररन्धाम

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अरन्धयिष्यत्, अरन्धयिष्यद्, अरन्धिष्यत्, अरन्धिष्यद् अरन्धयिष्यताम्, अरन्धिष्यताम् अरन्धयिष्यन्, अरन्धिष्यन्
मध्यमपुरुषः अरन्धयिष्यः, अरन्धिष्यः अरन्धयिष्यतम्, अरन्धिष्यतम् अरन्धयिष्यत, अरन्धिष्यत
उत्तमपुरुषः अरन्धयिष्यम्, अरन्धिष्यम् अरन्धयिष्याव, अरन्धिष्याव अरन्धयिष्याम, अरन्धिष्याम

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रन्धयते रन्धयेते रन्धयन्ते
मध्यमपुरुषः रन्धयसे रन्धयेथे रन्धयध्वे
उत्तमपुरुषः रन्धये रन्धयावहे रन्धयामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रन्धयाञ्चक्रे, रन्धयामास, रन्धयाम्बभूव रन्धयाञ्चक्राते, रन्धयामासतुः, रन्धयाम्बभूवतुः रन्धयाञ्चक्रिरे, रन्धयामासुः, रन्धयाम्बभूवुः
मध्यमपुरुषः रन्धयाञ्चकृषे, रन्धयामासिथ, रन्धयाम्बभूविथ रन्धयाञ्चक्राथे, रन्धयामासथुः, रन्धयाम्बभूवथुः रन्धयाञ्चकृढ्वे, रन्धयामास, रन्धयाम्बभूव
उत्तमपुरुषः रन्धयाञ्चक्रे, रन्धयामास, रन्धयाम्बभूव रन्धयाञ्चकृवहे, रन्धयामासिव, रन्धयाम्बभूविव रन्धयाञ्चकृमहे, रन्धयामासिम, रन्धयाम्बभूविम

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रन्धयिता रन्धयितारौ रन्धयितारः
मध्यमपुरुषः रन्धयितासे रन्धयितासाथे रन्धयिताध्वे
उत्तमपुरुषः रन्धयिताहे रन्धयितास्वहे रन्धयितास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रन्धयिष्यते रन्धयिष्येते रन्धयिष्यन्ते
मध्यमपुरुषः रन्धयिष्यसे रन्धयिष्येथे रन्धयिष्यध्वे
उत्तमपुरुषः रन्धयिष्ये रन्धयिष्यावहे रन्धयिष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रन्धयताम् रन्धयेताम् रन्धयन्ताम्
मध्यमपुरुषः रन्धयस्व रन्धयेथाम् रन्धयध्वम्
उत्तमपुरुषः रन्धयै रन्धयावहै रन्धयामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अरन्धयत अरन्धयेताम् अरन्धयन्त
मध्यमपुरुषः अरन्धयथाः अरन्धयेथाम् अरन्धयध्वम्
उत्तमपुरुषः अरन्धये अरन्धयावहि अरन्धयामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रन्धयेत रन्धयेयाताम् रन्धयेरन्
मध्यमपुरुषः रन्धयेथाः रन्धयेयाथाम् रन्धयेध्वम्
उत्तमपुरुषः रन्धयेय रन्धयेवहि रन्धयेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रन्धयिषीष्ट रन्धयिषीयास्ताम् रन्धयिषीरन्
मध्यमपुरुषः रन्धयिषीष्ठाः रन्धयिषीयास्थाम् रन्धयिषीढ्वम्, रन्धयिषीध्वम्
उत्तमपुरुषः रन्धयिषीय रन्धयिषीवहि रन्धयिषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अररन्धत अररन्धेताम् अररन्धन्त
मध्यमपुरुषः अररन्धथाः अररन्धेथाम् अररन्धध्वम्
उत्तमपुरुषः अररन्धे अररन्धावहि अररन्धामहि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अरन्धयिष्यत अरन्धयिष्येताम् अरन्धयिष्यन्त
मध्यमपुरुषः अरन्धयिष्यथाः अरन्धयिष्येथाम् अरन्धयिष्यध्वम्
उत्तमपुरुषः अरन्धयिष्ये अरन्धयिष्यावहि अरन्धयिष्यामहि