#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत धातुरूप - चृप् (Samskrit Dhaturoop - chRRip)

चृप्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चर्पति, चर्पयति चर्पतः, चर्पयतः चर्पन्ति, चर्पयन्ति
मध्यमपुरुषः चर्पयसि, चर्पसि चर्पथः, चर्पयथः चर्पथ, चर्पयथ
उत्तमपुरुषः चर्पयामि, चर्पामि चर्पयावः, चर्पावः चर्पयामः, चर्पामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चचर्प, चर्पयाञ्चकार, चर्पयामास, चर्पयाम्बभूव चचृपतुः, चर्पयाञ्चक्रतुः, चर्पयामासतुः, चर्पयाम्बभूवतुः चचृपुः, चर्पयाञ्चक्रुः, चर्पयामासुः, चर्पयाम्बभूवुः
मध्यमपुरुषः चचर्पिथ, चर्पयाञ्चकर्थ, चर्पयामासिथ, चर्पयाम्बभूविथ चचृपथुः, चर्पयाञ्चक्रथुः, चर्पयामासथुः, चर्पयाम्बभूवथुः चचृप, चर्पयाञ्चक्र, चर्पयामास, चर्पयाम्बभूव
उत्तमपुरुषः चचर्प, चर्पयाञ्चकर, चर्पयाञ्चकार, चर्पयामास, चर्पयाम्बभूव चचृपिव, चर्पयाञ्चकृव, चर्पयामासिव, चर्पयाम्बभूविव चचृपिम, चर्पयाञ्चकृम, चर्पयामासिम, चर्पयाम्बभूविम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चर्पयिता, चर्पिता चर्पयितारौ, चर्पितारौ चर्पयितारः, चर्पितारः
मध्यमपुरुषः चर्पयितासि, चर्पितासि चर्पयितास्थः, चर्पितास्थः चर्पयितास्थ, चर्पितास्थ
उत्तमपुरुषः चर्पयितास्मि, चर्पितास्मि चर्पयितास्वः, चर्पितास्वः चर्पयितास्मः, चर्पितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चर्पयिष्यति, चर्पिष्यति चर्पयिष्यतः, चर्पिष्यतः चर्पयिष्यन्ति, चर्पिष्यन्ति
मध्यमपुरुषः चर्पयिष्यसि, चर्पिष्यसि चर्पयिष्यथः, चर्पिष्यथः चर्पयिष्यथ, चर्पिष्यथ
उत्तमपुरुषः चर्पयिष्यामि, चर्पिष्यामि चर्पयिष्यावः, चर्पिष्यावः चर्पयिष्यामः, चर्पिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चर्पतात्, चर्पताद्, चर्पतु, चर्पयतात्, चर्पयताद्, चर्पयतु चर्पताम्, चर्पयताम् चर्पन्तु, चर्पयन्तु
मध्यमपुरुषः चर्प, चर्पतात्, चर्पताद्, चर्पय, चर्पयतात्, चर्पयताद् चर्पतम्, चर्पयतम् चर्पत, चर्पयत
उत्तमपुरुषः चर्पयाणि, चर्पाणि चर्पयाव, चर्पाव चर्पयाम, चर्पाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अचर्पत्, अचर्पद्, अचर्पयत्, अचर्पयद् अचर्पताम्, अचर्पयताम् अचर्पन्, अचर्पयन्
मध्यमपुरुषः अचर्पः, अचर्पयः अचर्पतम्, अचर्पयतम् अचर्पत, अचर्पयत
उत्तमपुरुषः अचर्पम्, अचर्पयम् अचर्पयाव, अचर्पाव अचर्पयाम, अचर्पाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चर्पयेत्, चर्पयेद्, चर्पेत्, चर्पेद् चर्पयेताम्, चर्पेताम् चर्पयेयुः, चर्पेयुः
मध्यमपुरुषः चर्पयेः, चर्पेः चर्पयेतम्, चर्पेतम् चर्पयेत, चर्पेत
उत्तमपुरुषः चर्पयेयम्, चर्पेयम् चर्पयेव, चर्पेव चर्पयेम, चर्पेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चर्प्यात्, चर्प्याद्, चृप्यात्, चृप्याद् चर्प्यास्ताम्, चृप्यास्ताम् चर्प्यासुः, चृप्यासुः
मध्यमपुरुषः चर्प्याः, चृप्याः चर्प्यास्तम्, चृप्यास्तम् चर्प्यास्त, चृप्यास्त
उत्तमपुरुषः चर्प्यासम्, चृप्यासम् चर्प्यास्व, चृप्यास्व चर्प्यास्म, चृप्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अचचर्पत्, अचचर्पद्, अचर्पीत्, अचर्पीद्, अचीचृपत्, अचीचृपद् अचचर्पताम्, अचर्पिष्टाम्, अचीचृपताम् अचचर्पन्, अचर्पिषुः, अचीचृपन्
मध्यमपुरुषः अचचर्पः, अचर्पीः, अचीचृपः अचचर्पतम्, अचर्पिष्टम्, अचीचृपतम् अचचर्पत, अचर्पिष्ट, अचीचृपत
उत्तमपुरुषः अचचर्पम्, अचर्पिषम्, अचीचृपम् अचचर्पाव, अचर्पिष्व, अचीचृपाव अचचर्पाम, अचर्पिष्म, अचीचृपाम

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अचर्पयिष्यत्, अचर्पयिष्यद्, अचर्पिष्यत्, अचर्पिष्यद् अचर्पयिष्यताम्, अचर्पिष्यताम् अचर्पयिष्यन्, अचर्पिष्यन्
मध्यमपुरुषः अचर्पयिष्यः, अचर्पिष्यः अचर्पयिष्यतम्, अचर्पिष्यतम् अचर्पयिष्यत, अचर्पिष्यत
उत्तमपुरुषः अचर्पयिष्यम्, अचर्पिष्यम् अचर्पयिष्याव, अचर्पिष्याव अचर्पयिष्याम, अचर्पिष्याम

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चर्पयते चर्पयेते चर्पयन्ते
मध्यमपुरुषः चर्पयसे चर्पयेथे चर्पयध्वे
उत्तमपुरुषः चर्पये चर्पयावहे चर्पयामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चर्पयाञ्चक्रे, चर्पयामास, चर्पयाम्बभूव चर्पयाञ्चक्राते, चर्पयामासतुः, चर्पयाम्बभूवतुः चर्पयाञ्चक्रिरे, चर्पयामासुः, चर्पयाम्बभूवुः
मध्यमपुरुषः चर्पयाञ्चकृषे, चर्पयामासिथ, चर्पयाम्बभूविथ चर्पयाञ्चक्राथे, चर्पयामासथुः, चर्पयाम्बभूवथुः चर्पयाञ्चकृढ्वे, चर्पयामास, चर्पयाम्बभूव
उत्तमपुरुषः चर्पयाञ्चक्रे, चर्पयामास, चर्पयाम्बभूव चर्पयाञ्चकृवहे, चर्पयामासिव, चर्पयाम्बभूविव चर्पयाञ्चकृमहे, चर्पयामासिम, चर्पयाम्बभूविम

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चर्पयिता चर्पयितारौ चर्पयितारः
मध्यमपुरुषः चर्पयितासे चर्पयितासाथे चर्पयिताध्वे
उत्तमपुरुषः चर्पयिताहे चर्पयितास्वहे चर्पयितास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चर्पयिष्यते चर्पयिष्येते चर्पयिष्यन्ते
मध्यमपुरुषः चर्पयिष्यसे चर्पयिष्येथे चर्पयिष्यध्वे
उत्तमपुरुषः चर्पयिष्ये चर्पयिष्यावहे चर्पयिष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चर्पयताम् चर्पयेताम् चर्पयन्ताम्
मध्यमपुरुषः चर्पयस्व चर्पयेथाम् चर्पयध्वम्
उत्तमपुरुषः चर्पयै चर्पयावहै चर्पयामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अचर्पयत अचर्पयेताम् अचर्पयन्त
मध्यमपुरुषः अचर्पयथाः अचर्पयेथाम् अचर्पयध्वम्
उत्तमपुरुषः अचर्पये अचर्पयावहि अचर्पयामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चर्पयेत चर्पयेयाताम् चर्पयेरन्
मध्यमपुरुषः चर्पयेथाः चर्पयेयाथाम् चर्पयेध्वम्
उत्तमपुरुषः चर्पयेय चर्पयेवहि चर्पयेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चर्पयिषीष्ट चर्पयिषीयास्ताम् चर्पयिषीरन्
मध्यमपुरुषः चर्पयिषीष्ठाः चर्पयिषीयास्थाम् चर्पयिषीढ्वम्, चर्पयिषीध्वम्
उत्तमपुरुषः चर्पयिषीय चर्पयिषीवहि चर्पयिषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अचचर्पत, अचीचृपत अचचर्पेताम्, अचीचृपेताम् अचचर्पन्त, अचीचृपन्त
मध्यमपुरुषः अचचर्पथाः, अचीचृपथाः अचचर्पेथाम्, अचीचृपेथाम् अचचर्पध्वम्, अचीचृपध्वम्
उत्तमपुरुषः अचचर्पे, अचीचृपे अचचर्पावहि, अचीचृपावहि अचचर्पामहि, अचीचृपामहि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अचर्पयिष्यत अचर्पयिष्येताम् अचर्पयिष्यन्त
मध्यमपुरुषः अचर्पयिष्यथाः अचर्पयिष्येथाम् अचर्पयिष्यध्वम्
उत्तमपुरुषः अचर्पयिष्ये अचर्पयिष्यावहि अचर्पयिष्यामहि