संस्कृत धातुरूप - रम्भ् (Samskrit Dhaturoop - rambh)

रम्भ्

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रम्भते रम्भेते रम्भन्ते
मध्यमपुरुषः रम्भसे रम्भेथे रम्भध्वे
उत्तमपुरुषः रम्भे रम्भावहे रम्भामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ररम्भे ररम्भाते ररम्भिरे
मध्यमपुरुषः ररम्भिषे ररम्भाथे ररम्भिध्वे
उत्तमपुरुषः ररम्भे ररम्भिवहे ररम्भिमहे

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रम्भिता रम्भितारौ रम्भितारः
मध्यमपुरुषः रम्भितासे रम्भितासाथे रम्भिताध्वे
उत्तमपुरुषः रम्भिताहे रम्भितास्वहे रम्भितास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रम्भिष्यते रम्भिष्येते रम्भिष्यन्ते
मध्यमपुरुषः रम्भिष्यसे रम्भिष्येथे रम्भिष्यध्वे
उत्तमपुरुषः रम्भिष्ये रम्भिष्यावहे रम्भिष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रम्भताम् रम्भेताम् रम्भन्ताम्
मध्यमपुरुषः रम्भस्व रम्भेथाम् रम्भध्वम्
उत्तमपुरुषः रम्भै रम्भावहै रम्भामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अरम्भत अरम्भेताम् अरम्भन्त
मध्यमपुरुषः अरम्भथाः अरम्भेथाम् अरम्भध्वम्
उत्तमपुरुषः अरम्भे अरम्भावहि अरम्भामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रम्भेत रम्भेयाताम् रम्भेरन्
मध्यमपुरुषः रम्भेथाः रम्भेयाथाम् रम्भेध्वम्
उत्तमपुरुषः रम्भेय रम्भेवहि रम्भेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रम्भिषीष्ट रम्भिषीयास्ताम् रम्भिषीरन्
मध्यमपुरुषः रम्भिषीष्ठाः रम्भिषीयास्थाम् रम्भिषीध्वम्
उत्तमपुरुषः रम्भिषीय रम्भिषीवहि रम्भिषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अरम्भिष्ट अरम्भिषाताम् अरम्भिषत
मध्यमपुरुषः अरम्भिष्ठाः अरम्भिषाथाम् अरम्भिध्वम्
उत्तमपुरुषः अरम्भिषि अरम्भिष्वहि अरम्भिष्महि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अरम्भिष्यत अरम्भिष्येताम् अरम्भिष्यन्त
मध्यमपुरुषः अरम्भिष्यथाः अरम्भिष्येथाम् अरम्भिष्यध्वम्
उत्तमपुरुषः अरम्भिष्ये अरम्भिष्यावहि अरम्भिष्यामहि