संस्कृत धातुरूप - अम्भ् (Samskrit Dhaturoop - ambh)

अम्भ्

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अम्भते अम्भेते अम्भन्ते
मध्यमपुरुषः अम्भसे अम्भेथे अम्भध्वे
उत्तमपुरुषः अम्भे अम्भावहे अम्भामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः आनम्भे आनम्भाते आनम्भिरे
मध्यमपुरुषः आनम्भिषे आनम्भाथे आनम्भिध्वे
उत्तमपुरुषः आनम्भे आनम्भिवहे आनम्भिमहे

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अम्भिता अम्भितारौ अम्भितारः
मध्यमपुरुषः अम्भितासे अम्भितासाथे अम्भिताध्वे
उत्तमपुरुषः अम्भिताहे अम्भितास्वहे अम्भितास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अम्भिष्यते अम्भिष्येते अम्भिष्यन्ते
मध्यमपुरुषः अम्भिष्यसे अम्भिष्येथे अम्भिष्यध्वे
उत्तमपुरुषः अम्भिष्ये अम्भिष्यावहे अम्भिष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अम्भताम् अम्भेताम् अम्भन्ताम्
मध्यमपुरुषः अम्भस्व अम्भेथाम् अम्भध्वम्
उत्तमपुरुषः अम्भै अम्भावहै अम्भामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः आम्भत आम्भेताम् आम्भन्त
मध्यमपुरुषः आम्भथाः आम्भेथाम् आम्भध्वम्
उत्तमपुरुषः आम्भे आम्भावहि आम्भामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अम्भेत अम्भेयाताम् अम्भेरन्
मध्यमपुरुषः अम्भेथाः अम्भेयाथाम् अम्भेध्वम्
उत्तमपुरुषः अम्भेय अम्भेवहि अम्भेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अम्भिषीष्ट अम्भिषीयास्ताम् अम्भिषीरन्
मध्यमपुरुषः अम्भिषीष्ठाः अम्भिषीयास्थाम् अम्भिषीध्वम्
उत्तमपुरुषः अम्भिषीय अम्भिषीवहि अम्भिषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः आम्भिष्ट आम्भिषाताम् आम्भिषत
मध्यमपुरुषः आम्भिष्ठाः आम्भिषाथाम् आम्भिध्वम्
उत्तमपुरुषः आम्भिषि आम्भिष्वहि आम्भिष्महि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः आम्भिष्यत आम्भिष्येताम् आम्भिष्यन्त
मध्यमपुरुषः आम्भिष्यथाः आम्भिष्येथाम् आम्भिष्यध्वम्
उत्तमपुरुषः आम्भिष्ये आम्भिष्यावहि आम्भिष्यामहि