संस्कृत धातुरूप - रा (Samskrit Dhaturoop - rA)

रा

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः राति रातः रान्ति
मध्यमपुरुषः रासि राथः राथ
उत्तमपुरुषः रामि रावः रामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ररौ ररतुः ररुः
मध्यमपुरुषः रराथ, ररिथ ररथुः रर
उत्तमपुरुषः ररौ ररिव ररिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः राता रातारौ रातारः
मध्यमपुरुषः रातासि रातास्थः रातास्थ
उत्तमपुरुषः रातास्मि रातास्वः रातास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रास्यति रास्यतः रास्यन्ति
मध्यमपुरुषः रास्यसि रास्यथः रास्यथ
उत्तमपुरुषः रास्यामि रास्यावः रास्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रातात्, राताद्, रातु राताम् रान्तु
मध्यमपुरुषः रातात्, राताद्, राहि रातम् रात
उत्तमपुरुषः राणि राव राम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अरात्, अराद् अराताम् अरान्, अरुः
मध्यमपुरुषः अराः अरातम् अरात
उत्तमपुरुषः अराम् अराव अराम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रायात्, रायाद् रायाताम् रायुः
मध्यमपुरुषः रायाः रायातम् रायात
उत्तमपुरुषः रायाम् रायाव रायाम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रायात्, रायाद् रायास्ताम् रायासुः
मध्यमपुरुषः रायाः रायास्तम् रायास्त
उत्तमपुरुषः रायासम् रायास्व रायास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अरासीत्, अरासीद् अरासिष्टाम् अरासिषुः
मध्यमपुरुषः अरासीः अरासिष्टम् अरासिष्ट
उत्तमपुरुषः अरासिषम् अरासिष्व अरासिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अरास्यत्, अरास्यद् अरास्यताम् अरास्यन्
मध्यमपुरुषः अरास्यः अरास्यतम् अरास्यत
उत्तमपुरुषः अरास्यम् अरास्याव अरास्याम