संस्कृत धातुरूप - ला (Samskrit Dhaturoop - lA)

ला

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः लाति लातः लान्ति
मध्यमपुरुषः लासि लाथः लाथ
उत्तमपुरुषः लामि लावः लामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ललौ ललतुः ललुः
मध्यमपुरुषः ललाथ, ललिथ ललथुः लल
उत्तमपुरुषः ललौ ललिव ललिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः लाता लातारौ लातारः
मध्यमपुरुषः लातासि लातास्थः लातास्थ
उत्तमपुरुषः लातास्मि लातास्वः लातास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः लास्यति लास्यतः लास्यन्ति
मध्यमपुरुषः लास्यसि लास्यथः लास्यथ
उत्तमपुरुषः लास्यामि लास्यावः लास्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः लातात्, लाताद्, लातु लाताम् लान्तु
मध्यमपुरुषः लातात्, लाताद्, लाहि लातम् लात
उत्तमपुरुषः लानि लाव लाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अलात्, अलाद् अलाताम् अलान्, अलुः
मध्यमपुरुषः अलाः अलातम् अलात
उत्तमपुरुषः अलाम् अलाव अलाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः लायात्, लायाद् लायाताम् लायुः
मध्यमपुरुषः लायाः लायातम् लायात
उत्तमपुरुषः लायाम् लायाव लायाम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः लायात्, लायाद् लायास्ताम् लायासुः
मध्यमपुरुषः लायाः लायास्तम् लायास्त
उत्तमपुरुषः लायासम् लायास्व लायास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अलासीत्, अलासीद् अलासिष्टाम् अलासिषुः
मध्यमपुरुषः अलासीः अलासिष्टम् अलासिष्ट
उत्तमपुरुषः अलासिषम् अलासिष्व अलासिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अलास्यत्, अलास्यद् अलास्यताम् अलास्यन्
मध्यमपुरुषः अलास्यः अलास्यतम् अलास्यत
उत्तमपुरुषः अलास्यम् अलास्याव अलास्याम