#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत धातुरूप - पुस्त् (Samskrit Dhaturoop - pust)

पुस्त्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पुस्तयति पुस्तयतः पुस्तयन्ति
मध्यमपुरुषः पुस्तयसि पुस्तयथः पुस्तयथ
उत्तमपुरुषः पुस्तयामि पुस्तयावः पुस्तयामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पुस्तयाञ्चकार, पुस्तयामास, पुस्तयाम्बभूव पुस्तयाञ्चक्रतुः, पुस्तयामासतुः, पुस्तयाम्बभूवतुः पुस्तयाञ्चक्रुः, पुस्तयामासुः, पुस्तयाम्बभूवुः
मध्यमपुरुषः पुस्तयाञ्चकर्थ, पुस्तयामासिथ, पुस्तयाम्बभूविथ पुस्तयाञ्चक्रथुः, पुस्तयामासथुः, पुस्तयाम्बभूवथुः पुस्तयाञ्चक्र, पुस्तयामास, पुस्तयाम्बभूव
उत्तमपुरुषः पुस्तयाञ्चकर, पुस्तयाञ्चकार, पुस्तयामास, पुस्तयाम्बभूव पुस्तयाञ्चकृव, पुस्तयामासिव, पुस्तयाम्बभूविव पुस्तयाञ्चकृम, पुस्तयामासिम, पुस्तयाम्बभूविम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पुस्तयिता पुस्तयितारौ पुस्तयितारः
मध्यमपुरुषः पुस्तयितासि पुस्तयितास्थः पुस्तयितास्थ
उत्तमपुरुषः पुस्तयितास्मि पुस्तयितास्वः पुस्तयितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पुस्तयिष्यति पुस्तयिष्यतः पुस्तयिष्यन्ति
मध्यमपुरुषः पुस्तयिष्यसि पुस्तयिष्यथः पुस्तयिष्यथ
उत्तमपुरुषः पुस्तयिष्यामि पुस्तयिष्यावः पुस्तयिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पुस्तयतात्, पुस्तयताद्, पुस्तयतु पुस्तयताम् पुस्तयन्तु
मध्यमपुरुषः पुस्तय, पुस्तयतात्, पुस्तयताद् पुस्तयतम् पुस्तयत
उत्तमपुरुषः पुस्तयानि पुस्तयाव पुस्तयाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अपुस्तयत्, अपुस्तयद् अपुस्तयताम् अपुस्तयन्
मध्यमपुरुषः अपुस्तयः अपुस्तयतम् अपुस्तयत
उत्तमपुरुषः अपुस्तयम् अपुस्तयाव अपुस्तयाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पुस्तयेत्, पुस्तयेद् पुस्तयेताम् पुस्तयेयुः
मध्यमपुरुषः पुस्तयेः पुस्तयेतम् पुस्तयेत
उत्तमपुरुषः पुस्तयेयम् पुस्तयेव पुस्तयेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पुस्त्यात्, पुस्त्याद् पुस्त्यास्ताम् पुस्त्यासुः
मध्यमपुरुषः पुस्त्याः पुस्त्यास्तम् पुस्त्यास्त
उत्तमपुरुषः पुस्त्यासम् पुस्त्यास्व पुस्त्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अपुपुस्तत्, अपुपुस्तद् अपुपुस्तताम् अपुपुस्तन्
मध्यमपुरुषः अपुपुस्तः अपुपुस्ततम् अपुपुस्तत
उत्तमपुरुषः अपुपुस्तम् अपुपुस्ताव अपुपुस्ताम

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अपुस्तयिष्यत्, अपुस्तयिष्यद् अपुस्तयिष्यताम् अपुस्तयिष्यन्
मध्यमपुरुषः अपुस्तयिष्यः अपुस्तयिष्यतम् अपुस्तयिष्यत
उत्तमपुरुषः अपुस्तयिष्यम् अपुस्तयिष्याव अपुस्तयिष्याम

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पुस्तयते पुस्तयेते पुस्तयन्ते
मध्यमपुरुषः पुस्तयसे पुस्तयेथे पुस्तयध्वे
उत्तमपुरुषः पुस्तये पुस्तयावहे पुस्तयामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पुस्तयाञ्चक्रे, पुस्तयामास, पुस्तयाम्बभूव पुस्तयाञ्चक्राते, पुस्तयामासतुः, पुस्तयाम्बभूवतुः पुस्तयाञ्चक्रिरे, पुस्तयामासुः, पुस्तयाम्बभूवुः
मध्यमपुरुषः पुस्तयाञ्चकृषे, पुस्तयामासिथ, पुस्तयाम्बभूविथ पुस्तयाञ्चक्राथे, पुस्तयामासथुः, पुस्तयाम्बभूवथुः पुस्तयाञ्चकृढ्वे, पुस्तयामास, पुस्तयाम्बभूव
उत्तमपुरुषः पुस्तयाञ्चक्रे, पुस्तयामास, पुस्तयाम्बभूव पुस्तयाञ्चकृवहे, पुस्तयामासिव, पुस्तयाम्बभूविव पुस्तयाञ्चकृमहे, पुस्तयामासिम, पुस्तयाम्बभूविम

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पुस्तयिता पुस्तयितारौ पुस्तयितारः
मध्यमपुरुषः पुस्तयितासे पुस्तयितासाथे पुस्तयिताध्वे
उत्तमपुरुषः पुस्तयिताहे पुस्तयितास्वहे पुस्तयितास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पुस्तयिष्यते पुस्तयिष्येते पुस्तयिष्यन्ते
मध्यमपुरुषः पुस्तयिष्यसे पुस्तयिष्येथे पुस्तयिष्यध्वे
उत्तमपुरुषः पुस्तयिष्ये पुस्तयिष्यावहे पुस्तयिष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पुस्तयताम् पुस्तयेताम् पुस्तयन्ताम्
मध्यमपुरुषः पुस्तयस्व पुस्तयेथाम् पुस्तयध्वम्
उत्तमपुरुषः पुस्तयै पुस्तयावहै पुस्तयामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अपुस्तयत अपुस्तयेताम् अपुस्तयन्त
मध्यमपुरुषः अपुस्तयथाः अपुस्तयेथाम् अपुस्तयध्वम्
उत्तमपुरुषः अपुस्तये अपुस्तयावहि अपुस्तयामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पुस्तयेत पुस्तयेयाताम् पुस्तयेरन्
मध्यमपुरुषः पुस्तयेथाः पुस्तयेयाथाम् पुस्तयेध्वम्
उत्तमपुरुषः पुस्तयेय पुस्तयेवहि पुस्तयेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पुस्तयिषीष्ट पुस्तयिषीयास्ताम् पुस्तयिषीरन्
मध्यमपुरुषः पुस्तयिषीष्ठाः पुस्तयिषीयास्थाम् पुस्तयिषीढ्वम्, पुस्तयिषीध्वम्
उत्तमपुरुषः पुस्तयिषीय पुस्तयिषीवहि पुस्तयिषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अपुपुस्तत अपुपुस्तेताम् अपुपुस्तन्त
मध्यमपुरुषः अपुपुस्तथाः अपुपुस्तेथाम् अपुपुस्तध्वम्
उत्तमपुरुषः अपुपुस्ते अपुपुस्तावहि अपुपुस्तामहि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अपुस्तयिष्यत अपुस्तयिष्येताम् अपुस्तयिष्यन्त
मध्यमपुरुषः अपुस्तयिष्यथाः अपुस्तयिष्येथाम् अपुस्तयिष्यध्वम्
उत्तमपुरुषः अपुस्तयिष्ये अपुस्तयिष्यावहि अपुस्तयिष्यामहि