#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत धातुरूप - छर्द् (Samskrit Dhaturoop - Chard)

छर्द्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः छर्दयति छर्दयतः छर्दयन्ति
मध्यमपुरुषः छर्दयसि छर्दयथः छर्दयथ
उत्तमपुरुषः छर्दयामि छर्दयावः छर्दयामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः छर्दयाञ्चकार, छर्दयामास, छर्दयाम्बभूव छर्दयाञ्चक्रतुः, छर्दयामासतुः, छर्दयाम्बभूवतुः छर्दयाञ्चक्रुः, छर्दयामासुः, छर्दयाम्बभूवुः
मध्यमपुरुषः छर्दयाञ्चकर्थ, छर्दयामासिथ, छर्दयाम्बभूविथ छर्दयाञ्चक्रथुः, छर्दयामासथुः, छर्दयाम्बभूवथुः छर्दयाञ्चक्र, छर्दयामास, छर्दयाम्बभूव
उत्तमपुरुषः छर्दयाञ्चकर, छर्दयाञ्चकार, छर्दयामास, छर्दयाम्बभूव छर्दयाञ्चकृव, छर्दयामासिव, छर्दयाम्बभूविव छर्दयाञ्चकृम, छर्दयामासिम, छर्दयाम्बभूविम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः छर्दयिता छर्दयितारौ छर्दयितारः
मध्यमपुरुषः छर्दयितासि छर्दयितास्थः छर्दयितास्थ
उत्तमपुरुषः छर्दयितास्मि छर्दयितास्वः छर्दयितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः छर्दयिष्यति छर्दयिष्यतः छर्दयिष्यन्ति
मध्यमपुरुषः छर्दयिष्यसि छर्दयिष्यथः छर्दयिष्यथ
उत्तमपुरुषः छर्दयिष्यामि छर्दयिष्यावः छर्दयिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः छर्दयतात्, छर्दयताद्, छर्दयतु छर्दयताम् छर्दयन्तु
मध्यमपुरुषः छर्दय, छर्दयतात्, छर्दयताद् छर्दयतम् छर्दयत
उत्तमपुरुषः छर्दयानि छर्दयाव छर्दयाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अच्छर्दयत्, अच्छर्दयद् अच्छर्दयताम् अच्छर्दयन्
मध्यमपुरुषः अच्छर्दयः अच्छर्दयतम् अच्छर्दयत
उत्तमपुरुषः अच्छर्दयम् अच्छर्दयाव अच्छर्दयाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः छर्दयेत्, छर्दयेद् छर्दयेताम् छर्दयेयुः
मध्यमपुरुषः छर्दयेः छर्दयेतम् छर्दयेत
उत्तमपुरुषः छर्दयेयम् छर्दयेव छर्दयेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः छर्द्यात्, छर्द्याद् छर्द्यास्ताम् छर्द्यासुः
मध्यमपुरुषः छर्द्याः छर्द्यास्तम् छर्द्यास्त
उत्तमपुरुषः छर्द्यासम् छर्द्यास्व छर्द्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अचच्छर्दत्, अचच्छर्दद् अचच्छर्दताम् अचच्छर्दन्
मध्यमपुरुषः अचच्छर्दः अचच्छर्दतम् अचच्छर्दत
उत्तमपुरुषः अचच्छर्दम् अचच्छर्दाव अचच्छर्दाम

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अच्छर्दयिष्यत्, अच्छर्दयिष्यद् अच्छर्दयिष्यताम् अच्छर्दयिष्यन्
मध्यमपुरुषः अच्छर्दयिष्यः अच्छर्दयिष्यतम् अच्छर्दयिष्यत
उत्तमपुरुषः अच्छर्दयिष्यम् अच्छर्दयिष्याव अच्छर्दयिष्याम

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः छर्दयते छर्दयेते छर्दयन्ते
मध्यमपुरुषः छर्दयसे छर्दयेथे छर्दयध्वे
उत्तमपुरुषः छर्दये छर्दयावहे छर्दयामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः छर्दयाञ्चक्रे, छर्दयामास, छर्दयाम्बभूव छर्दयाञ्चक्राते, छर्दयामासतुः, छर्दयाम्बभूवतुः छर्दयाञ्चक्रिरे, छर्दयामासुः, छर्दयाम्बभूवुः
मध्यमपुरुषः छर्दयाञ्चकृषे, छर्दयामासिथ, छर्दयाम्बभूविथ छर्दयाञ्चक्राथे, छर्दयामासथुः, छर्दयाम्बभूवथुः छर्दयाञ्चकृढ्वे, छर्दयामास, छर्दयाम्बभूव
उत्तमपुरुषः छर्दयाञ्चक्रे, छर्दयामास, छर्दयाम्बभूव छर्दयाञ्चकृवहे, छर्दयामासिव, छर्दयाम्बभूविव छर्दयाञ्चकृमहे, छर्दयामासिम, छर्दयाम्बभूविम

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः छर्दयिता छर्दयितारौ छर्दयितारः
मध्यमपुरुषः छर्दयितासे छर्दयितासाथे छर्दयिताध्वे
उत्तमपुरुषः छर्दयिताहे छर्दयितास्वहे छर्दयितास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः छर्दयिष्यते छर्दयिष्येते छर्दयिष्यन्ते
मध्यमपुरुषः छर्दयिष्यसे छर्दयिष्येथे छर्दयिष्यध्वे
उत्तमपुरुषः छर्दयिष्ये छर्दयिष्यावहे छर्दयिष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः छर्दयताम् छर्दयेताम् छर्दयन्ताम्
मध्यमपुरुषः छर्दयस्व छर्दयेथाम् छर्दयध्वम्
उत्तमपुरुषः छर्दयै छर्दयावहै छर्दयामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अच्छर्दयत अच्छर्दयेताम् अच्छर्दयन्त
मध्यमपुरुषः अच्छर्दयथाः अच्छर्दयेथाम् अच्छर्दयध्वम्
उत्तमपुरुषः अच्छर्दये अच्छर्दयावहि अच्छर्दयामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः छर्दयेत छर्दयेयाताम् छर्दयेरन्
मध्यमपुरुषः छर्दयेथाः छर्दयेयाथाम् छर्दयेध्वम्
उत्तमपुरुषः छर्दयेय छर्दयेवहि छर्दयेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः छर्दयिषीष्ट छर्दयिषीयास्ताम् छर्दयिषीरन्
मध्यमपुरुषः छर्दयिषीष्ठाः छर्दयिषीयास्थाम् छर्दयिषीढ्वम्, छर्दयिषीध्वम्
उत्तमपुरुषः छर्दयिषीय छर्दयिषीवहि छर्दयिषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अचच्छर्दत अचच्छर्देताम् अचच्छर्दन्त
मध्यमपुरुषः अचच्छर्दथाः अचच्छर्देथाम् अचच्छर्दध्वम्
उत्तमपुरुषः अचच्छर्दे अचच्छर्दावहि अचच्छर्दामहि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अच्छर्दयिष्यत अच्छर्दयिष्येताम् अच्छर्दयिष्यन्त
मध्यमपुरुषः अच्छर्दयिष्यथाः अच्छर्दयिष्येथाम् अच्छर्दयिष्यध्वम्
उत्तमपुरुषः अच्छर्दयिष्ये अच्छर्दयिष्यावहि अच्छर्दयिष्यामहि