#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत धातुरूप - पिल् (Samskrit Dhaturoop - pil)

पिल्

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पेलयते पेलयेते पेलयन्ते
मध्यमपुरुषः पेलयसे पेलयेथे पेलयध्वे
उत्तमपुरुषः पेलये पेलयावहे पेलयामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पेलयाञ्चक्रे, पेलयामास, पेलयाम्बभूव पेलयाञ्चक्राते, पेलयामासतुः, पेलयाम्बभूवतुः पेलयाञ्चक्रिरे, पेलयामासुः, पेलयाम्बभूवुः
मध्यमपुरुषः पेलयाञ्चकृषे, पेलयामासिथ, पेलयाम्बभूविथ पेलयाञ्चक्राथे, पेलयामासथुः, पेलयाम्बभूवथुः पेलयाञ्चकृढ्वे, पेलयामास, पेलयाम्बभूव
उत्तमपुरुषः पेलयाञ्चक्रे, पेलयामास, पेलयाम्बभूव पेलयाञ्चकृवहे, पेलयामासिव, पेलयाम्बभूविव पेलयाञ्चकृमहे, पेलयामासिम, पेलयाम्बभूविम

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पेलयिता पेलयितारौ पेलयितारः
मध्यमपुरुषः पेलयितासे पेलयितासाथे पेलयिताध्वे
उत्तमपुरुषः पेलयिताहे पेलयितास्वहे पेलयितास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पेलयिष्यते पेलयिष्येते पेलयिष्यन्ते
मध्यमपुरुषः पेलयिष्यसे पेलयिष्येथे पेलयिष्यध्वे
उत्तमपुरुषः पेलयिष्ये पेलयिष्यावहे पेलयिष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पेलयताम् पेलयेताम् पेलयन्ताम्
मध्यमपुरुषः पेलयस्व पेलयेथाम् पेलयध्वम्
उत्तमपुरुषः पेलयै पेलयावहै पेलयामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अपेलयत अपेलयेताम् अपेलयन्त
मध्यमपुरुषः अपेलयथाः अपेलयेथाम् अपेलयध्वम्
उत्तमपुरुषः अपेलये अपेलयावहि अपेलयामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पेलयेत पेलयेयाताम् पेलयेरन्
मध्यमपुरुषः पेलयेथाः पेलयेयाथाम् पेलयेध्वम्
उत्तमपुरुषः पेलयेय पेलयेवहि पेलयेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पेलयिषीष्ट पेलयिषीयास्ताम् पेलयिषीरन्
मध्यमपुरुषः पेलयिषीष्ठाः पेलयिषीयास्थाम् पेलयिषीढ्वम्, पेलयिषीध्वम्
उत्तमपुरुषः पेलयिषीय पेलयिषीवहि पेलयिषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अपीपिलत अपीपिलेताम् अपीपिलन्त
मध्यमपुरुषः अपीपिलथाः अपीपिलेथाम् अपीपिलध्वम्
उत्तमपुरुषः अपीपिले अपीपिलावहि अपीपिलामहि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अपेलयिष्यत अपेलयिष्येताम् अपेलयिष्यन्त
मध्यमपुरुषः अपेलयिष्यथाः अपेलयिष्येथाम् अपेलयिष्यध्वम्
उत्तमपुरुषः अपेलयिष्ये अपेलयिष्यावहि अपेलयिष्यामहि