#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत धातुरूप - गन्ध् (Samskrit Dhaturoop - gandh)

गन्ध्

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः गन्धयते गन्धयेते गन्धयन्ते
मध्यमपुरुषः गन्धयसे गन्धयेथे गन्धयध्वे
उत्तमपुरुषः गन्धये गन्धयावहे गन्धयामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः गन्धयाञ्चक्रे, गन्धयामास, गन्धयाम्बभूव गन्धयाञ्चक्राते, गन्धयामासतुः, गन्धयाम्बभूवतुः गन्धयाञ्चक्रिरे, गन्धयामासुः, गन्धयाम्बभूवुः
मध्यमपुरुषः गन्धयाञ्चकृषे, गन्धयामासिथ, गन्धयाम्बभूविथ गन्धयाञ्चक्राथे, गन्धयामासथुः, गन्धयाम्बभूवथुः गन्धयाञ्चकृढ्वे, गन्धयामास, गन्धयाम्बभूव
उत्तमपुरुषः गन्धयाञ्चक्रे, गन्धयामास, गन्धयाम्बभूव गन्धयाञ्चकृवहे, गन्धयामासिव, गन्धयाम्बभूविव गन्धयाञ्चकृमहे, गन्धयामासिम, गन्धयाम्बभूविम

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः गन्धयिता गन्धयितारौ गन्धयितारः
मध्यमपुरुषः गन्धयितासे गन्धयितासाथे गन्धयिताध्वे
उत्तमपुरुषः गन्धयिताहे गन्धयितास्वहे गन्धयितास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः गन्धयिष्यते गन्धयिष्येते गन्धयिष्यन्ते
मध्यमपुरुषः गन्धयिष्यसे गन्धयिष्येथे गन्धयिष्यध्वे
उत्तमपुरुषः गन्धयिष्ये गन्धयिष्यावहे गन्धयिष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः गन्धयताम् गन्धयेताम् गन्धयन्ताम्
मध्यमपुरुषः गन्धयस्व गन्धयेथाम् गन्धयध्वम्
उत्तमपुरुषः गन्धयै गन्धयावहै गन्धयामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अगन्धयत अगन्धयेताम् अगन्धयन्त
मध्यमपुरुषः अगन्धयथाः अगन्धयेथाम् अगन्धयध्वम्
उत्तमपुरुषः अगन्धये अगन्धयावहि अगन्धयामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः गन्धयेत गन्धयेयाताम् गन्धयेरन्
मध्यमपुरुषः गन्धयेथाः गन्धयेयाथाम् गन्धयेध्वम्
उत्तमपुरुषः गन्धयेय गन्धयेवहि गन्धयेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः गन्धयिषीष्ट गन्धयिषीयास्ताम् गन्धयिषीरन्
मध्यमपुरुषः गन्धयिषीष्ठाः गन्धयिषीयास्थाम् गन्धयिषीढ्वम्, गन्धयिषीध्वम्
उत्तमपुरुषः गन्धयिषीय गन्धयिषीवहि गन्धयिषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अजगन्धत अजगन्धेताम् अजगन्धन्त
मध्यमपुरुषः अजगन्धथाः अजगन्धेथाम् अजगन्धध्वम्
उत्तमपुरुषः अजगन्धे अजगन्धावहि अजगन्धामहि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अगन्धयिष्यत अगन्धयिष्येताम् अगन्धयिष्यन्त
मध्यमपुरुषः अगन्धयिष्यथाः अगन्धयिष्येथाम् अगन्धयिष्यध्वम्
उत्तमपुरुषः अगन्धयिष्ये अगन्धयिष्यावहि अगन्धयिष्यामहि